LED panel कथं चयनं कृत्वा संस्थापयितव्यम्?

Светодиодная панельРазновидности лент и светодиодов

एलईडी-पटलः एकः प्रकाशकः अस्ति यस्मिन् अनेकाः एलईडी-इत्येतत् युक्तं भवति तथा च 220 V-जालद्वारा चालितं भवति।एलईडी-इत्येतत् विसारकेन आच्छादितं भवति – पारदर्शकं वा मैट् “प्लाफोण्ड्” एलईडी-पैनलस्य सम्यक् चयनेन भवन्तः एकरूपं शक्तिशालीं च प्रकाशं निर्मातुं शक्नुवन्ति यत् स्थानं आरामदायकं, आरामदायकं, कार्याय अनुकूलं च करोति।

एलईडी-पटलस्य उपयोगः कुत्र भवति ?

बृहत्कक्षेषु एलईडी-पटलानि स्थापितानि सन्ति । ते प्रसारितं एकरूपं प्रकाशं ददति तथा च तत्सहकालं न्यूनशक्तिप्रभोगस्य लक्षणं भवति ।

एलईडी-पटलस्य माङ्गल्याः सन्ति : १.

  • कारखानानां दुकानानि;
  • गोदामेषु;
  • आवासीय परिसर;
  • दुकानानि सुपरमार्केट् च;
  • विद्यालयाः, चिकित्सालयाः, चिकित्सालयाः, क्रीडासुविधाः;
  • विज्ञापन संरचनाएं;
  • कार्यालयेषु ।
कार्यालये एलईडी पैनल

प्रकाशयन्त्राणां व्यवस्था कथं भवति ?

एलईडी-पटलः विशेष-निर्माणस्य दीपः अस्ति । सैण्डविच इव भवति, यतः एतत् अनेकस्तरैः निर्मितम् अस्ति । एलईडी-पटलः किमस्मात् निर्मितः अस्ति ?

  • एल्यूमीनियम प्रकरण;
  • लेजर-खाचयुक्तं प्रकाश-सञ्चारक-चक्षुषः, यस्मिन् दीपात् प्रकाशः पतति, तस्मात् प्रतिबिम्बितः भवति;
  • परावर्तक पटल एवं विसारक, दीपक के सम्पूर्ण पृष्ठ पर एक समान प्रकाश प्रसार प्रदान करता है;
  • मुद्राङ्कनम्‌;
  • ऐक्रेलिक ऑप्टिकल तत्व;
  • एलईडी रेखा।

संरचना स्व-टैपिंग-पेचकैः, पेचकैः वा डवेल-नखैः वा छतस्य उपरि स्थिरं भवति । दीपकस्य स्थिरसञ्चालनेन स्थिरशक्तिप्रदायः प्राप्यते ।

एलईडी-पटलस्य सरलं डिजाइनं भवति । यदि भवान् एलईडी-इत्येतत् सर्वाणि आवश्यकानि घटकानि च क्रीणाति तर्हि स्वहस्तेन एलईडी-पटलं निर्मातुम् अर्हति ।

प्रजातयः

निर्मातारः एलईडी-पैनलस्य अनेकाः प्रकाराः प्रददति । चयनसुलभतायै तेषां वर्गीकरणं भिन्नमापदण्डानुसारं भवति ।

एलईडी-पटलस्य आकारानुसारं सन्ति : १.

  • वृत्त;
  • आयताकारः;
  • चतुरश्रः।

पटलानां परिमाणानि बहु भिन्नानि सन्ति, तेषां औसतं स्थूलता १४ मि.मी. रूपस्य चयनं मुख्यतया परिसरस्य परिकल्पनायां तस्य स्वामिनः व्यक्तिगतप्राधान्येषु च निर्भरं भवति ।

यन्त्रस्य प्रयोजनस्य च अनुसारं एलईडी-पटलानि सन्ति : १.

  • छादम्‌। तेषां कार्यालयदीपानां स्थाने प्रतिदीप्तदीपाः स्थापिताः सन्ति। पटलाः अतीव कृशाः सन्ति, ते निम्नछतयुक्तेषु कक्षेषु स्थापयितुं शक्यन्ते। उत्पादानाम् सेवाजीवनं २० वर्षपर्यन्तं भवति । लम्बित-तानित-छतयोः उपरि पटलानि सुन्दराणि दृश्यन्ते।
  • प्ररोचन। विज्ञापनफलकस्य भूमिकां निर्वहन्तः पटलाः पटलरूपेण निर्मिताः भवन्ति । तस्मिन् स्थिताः LEDs मॉनिटर् मध्ये पिक्सेल्स् इव स्थिताः सन्ति । ते सम्पूर्णं पटलं पूरयित्वा चित्रं पृष्ठभूमिं वा निर्मान्ति । त्रि-रङ्ग-डायोड्-प्रयोगेन गतिशील-प्रतिमानां प्राप्तिः सम्भवति ।

प्रयोग के पक्ष एवं विपक्ष

एलईडी-पटल-स्थापनात् पूर्वं तेषां सर्वैः लाभ-हानिभिः परिचितः भवितुं उपयोगी भवति । एतेन प्रत्येकस्मिन् प्रकरणे एलईडी-पटल-स्थापनं योग्यं वा इति अवगन्तुं साहाय्यं भविष्यति ।

पक्षपातः १.

  • आर्थिक ऊर्जा खपत;
  • आकृतीनां आकारानां च विविधता;
  • न पारा गुरुधातुश्च;
  • व्यावहारिकरूपेण न तापयन्ति;
  • पूर्णशक्त्या तत्क्षणमेव प्रकाशयन्तु;
  • न स्पन्दनानि;
  • स्थापनायाः सुगमता;
  • व्यक्तिगतक्षेत्राणि प्रकाशयित्वा, चमकस्य वर्णं परिवर्त्य, मन्दीकरणं कृत्वा भिन्नानां डिजाइनसमाधानानाम् कार्यान्वयनस्य सम्भावना;
  • दीर्घ सेवा जीवन – 35 हजार घण्टे तक।

माइनसः – १.

  • भवन्तः LED-पैनलस्य कृते विद्युत्-आपूर्तिं आवश्यकं यत् 220 V 12 अथवा 36 V मध्ये परिवर्तयति;
  • उच्च मूल्य।

एलईडी-पैनल-स्थापनेन ऊर्जा-बिलानि महतीं न्यूनीकर्तुं शक्यन्ते । तस्मिन् एव काले यथा ४० डब्ल्यू शक्तियुक्तः पटलः ३४०० lm प्रकाशप्रवाहं ददाति, येन प्रकाश-एककानां संख्या न्यूनीभवति

LED पैनल कथं चयनीयम् ?

कस्यचित् क्षेत्रस्य कृते इष्टतमप्रकाशं प्राप्तुं स्थिरीकरणानां मापदण्डान् तेषां परिचालनस्थितिषु च विचारयन्तु । केचन मापदण्डाः अनिवार्याः सन्ति, अन्ये वैकल्पिकाः सन्ति, येन सर्वाधिकं सफलस्य विकल्पस्य सम्भावना वर्धते ।

मेज पर एलईडी पैनल

कान्ति एवं शक्ति

न तु शक्ति-उपभोगेन, अपितु प्रकाशेन, लुमेन्स्-मात्रायां मापितेन, एलईडी-पटलस्य चयनं अनुशंसितम् । किन्तु दीपक्रयणस्य परमं लक्ष्यं प्रकाशस्य इष्टस्तरं प्राप्तुं भवति ।

दीपसङ्ख्या, \u200b\u200bकक्षस्य क्षेत्रफलं, परिष्करणस्य विशेषताः इत्यादयः कारकाः च गृहीत्वा लुमेनस्य इष्टतमसंख्यां निर्धारयन्तु। विशेषकार्यक्रमस्य उपयोगेन सर्वाणि आवश्यकानि गणनानि करिष्यति इति विशेषज्ञस्य सेवानां उपयोगः अनुशंसितः।

अनुपातः भवन्तं दीपस्य चयनं कर्तुं अपि साहाय्यं करिष्यति: 1,000 Lumens 100 W गरमागरमदीपस्य प्रकाशेन सह मेलनं करोति।

शक्ति प्रकार

अधिकांश एलईडी दीपानां 220 V अथवा 12 V आपूर्तिप्रकारः भवति पूर्वाः अधिकं संकुचिताः सन्ति तथा च उपयोगाय अधिकं सुलभाः सन्ति। द्वितीयस्य विशेषविद्युत्प्रदायस्य आवश्यकता वर्तते – स्थिरीकरणकर्तारः, परिवर्तकाः, चालकाः च । 12V LED पैनल सुरक्षित एवं अधिक विश्वसनीय माना जाता है।

रंगीन तापमान

अस्मिन् पैरामीटर् मध्ये प्रकाशकस्य उत्सर्जितस्य प्रकाशस्य छाया वर्णिता अस्ति । अनुशंसितमूल्यानि : १.

  • आवासीयपरिसरस्य कृते – एकः उष्णः कान्तिः, ३,००० के;
  • कार्यालयों, दुकानों, उद्यमों के लिए – तटस्थ चमक, 4000-5500 K;
  • उपयोगिता एवं तकनीकी कक्ष – ठंडा चमक, 6,500 के.

रंग प्रतिपादन अनुक्रमणिका

कृत्रिमप्रकाशस्य अधीनं वस्तुनां वर्णस्य प्रदर्शनस्य सत्यतायाः लक्षणं पैरामीटर् भवति । तुलनायाः मानदण्डः प्राकृतिकः सूर्यप्रकाशः अस्ति । सर्वाधिकं दुष्टं वर्णप्रतिपादनं 1 CRI, सर्वोत्तमम् 100 CRI अस्ति । उत्तमगुणवत्तायुक्तानां आधुनिकस्थापनानाम् सूचकाङ्कः ८५-९० परिधितः भवति ।

रजः आर्द्रता च रक्षणस्य प्रमाणम्

IP सूचकाङ्कः उपभोक्तृभ्यः एलईडी-पटलस्य आर्द्रतायाः वायुप्रदूषणात् च रक्षणस्य विषये सूचयति । रजः आर्द्रता च रक्षणस्य प्रमाणस्य अनुशंसाः : १.

  • वासगृहाणि कार्यालयपरिसरं च – न्यूनतमं मूल्यं IP20 पर्याप्तम्;
  • उच्च आर्द्रतायुक्तानां स्नानगृहाणां, स्नानगृहाणां अन्येषां च कक्षाणां कृते – IP44;
  • यत्र दीपानां जलेन सह प्रत्यक्षसंपर्कः सम्भवः तत्र स्थानानां कृते – IP65 तः।

जीवनकालः

विश्वसनीयनिर्मातृणां पटलानि केवलं उच्चगुणवत्तायुक्तेभ्यः एलईडी-घटकेभ्यः एव संयोजिताः भवन्ति । तेषां सेवाकालः दशसहस्रघण्टाः इति अनुमानितम् अस्ति । एते LED पटलाः २ वर्षस्य वारण्टी सह आगच्छन्ति ।

सस्ते उत्पादाः निम्नतमगुणवत्तायुक्तेभ्यः एलईडीभ्यः चालकेभ्यः च संयोजिताः भवन्ति । एतादृशाः एलईडी-पटलाः कतिपयेषु सप्ताहेषु कार्यं कृत्वा विफलाः भवितुम् अर्हन्ति । ते दुर्लभतया एकवर्षात् अधिकं वारण्टीं ददति।

प्रकाश उत्पादन

लक्षणं सूचयति यत् दीपः प्रत्येकं वाट् विद्युत्प्रयोगाय कियत् प्रकाशं मुञ्चति । प्रकाशनिर्गमः प्रकाशकानां ऊर्जादक्षतां निर्धारयति तथा च lm/W इत्यनेन माप्यते ।

आधुनिकस्य एलईडी-दीपस्य प्रकाशस्य उत्पादनं १२०-१७० Lm/W भवति । तुलनायै गरमागरमदीपस्य प्रकाशनिर्गमः १०-२० Lm / W भवति । प्रकाशस्य उत्पादनं यथा अधिकं भवति तथा दीपाः ऊर्जा-उपभोगस्य समानस्तरस्य अधिकं प्रकाशं निर्गच्छन्ति ।

विसारक प्रकार

विसारकः – एकः विशेषः प्लेक्सीग्लासः, यस्य धन्यवादेन प्रकाशः सम्पूर्णे कक्षे समानरूपेण वितरितः भवति । प्रत्यक्षप्रकाशात् चक्षुः रक्षणं कृत्वा अलङ्कारघटकत्वेन कार्यं करोति । प्रिज्मीय एवं पाले हुए कांच के साथ सबसे लोकप्रिय फलक।

निर्माता एवं मूल्य

विपण्यां विद्यमानाः सर्वे एलईडी-पैनल-पट्टिकाः त्रयेषु बृहत्-समूहेषु विभक्तुं शक्यन्ते – आयातिताः, घरेलु-सस्ते च चीनी-उत्पादाः । रूसीनिर्मातृषु LED-Effect, Optogan, Gauss इत्यादीनां उत्पादानाम् उपरि सर्वाधिकं ध्यानं दातव्यम्।

एलईडी पैनल

एलईडी-पैनलस्य प्रसिद्धाः विदेशीयाः निर्मातारः : १.

  • जापानी कम्पनी निचिया ;
  • जर्मन ब्राण्ड SLV;
  • ताइवानस्य फर्माः एवरलाइट् इलेक्ट्रॉनिक्स तथा टीजी-लाइट् ऑप्टोइलेक्ट्रॉनिक्स।

कम-शक्ति एलईडी-पैनलस्य मूल्यम् – 400 रूबलतः, शक्तिशाली – 1,500 रूबलतः।

माउण्टिंग एवं कनेक्शन विधियाँ

एलईडी-पटलानि भिन्न-भिन्न-पृष्ठेषु स्थापितानि सन्ति – कंक्रीट-छतेषु / भित्तिषु, तनावेषु, निलम्बित-संरचनेषु च। मुख्यं वस्तु प्रत्येकस्य प्रकरणस्य कृते क्रियाणां एल्गोरिदम् इत्यनेन सह परिचयः भवति ।

कंक्रीट छत

एलईडी-पटलस्य मुख्यानि बन्धकाः निलम्बनानि सन्ति, येषां माध्यमेन ऊर्ध्वता समायोजनं क्रियते । ते प्रायः स्थिरीकरणैः सह आगच्छन्ति। यदि न तर्हि भण्डारे लटकनानि क्रेतुं शक्नुवन्ति।

संचालन प्रक्रिया : 1 .

  1. छत पर एक चिह्न बनाएं।
  2. परिष्करण सामग्री के साथ पैनल फ्लश को ठीक करें। इष्टे ऊर्ध्वतायां स्थापनं स्थापयितुं अस्तरस्य उपयोगं कुर्वन्तु – काष्ठस्य वा प्लास्टिकस्य वा ।
  3. स्वयमेव टैपिंग स्क्रू इत्यनेन लटकनानि संलग्नं कुर्वन्तु – प्रत्येकस्य कृते ३ खण्डाः।
  4. कोष्ठकानां उपयोगेन केबलस्य समीपे पटलं संलग्नं कुर्वन्तु (ते कोणेषु वेल्डेड् भवन्ति)। तेषु केबलं गत्वा क्लैम्पेन सुरक्षितं कुर्वन्तु।

इस्पातकोणानि अपि क्रेतुं शक्नुवन्ति – बन्धकानां कृते। छत पर (चिह्नों के अनुसार) तथा फलक के कोणों पर चत्वारि खण्ड स्थापित करें। तानि पेचकैः बद्धयन्तु, यथा चित्रे दर्शितम् अस्ति।

कंक्रीटस्य छतौ एलईडी-पटलं कथं माउण्ट् करणीयम्
कंक्रीट की छत में एलईडी पैनल की माउंटिंग विधि

छतस्य दीपस्य च मध्ये दूरं गृहीत्वा कोणानां परिमाणं चिनुत ।

शुष्कपट्टिकायां बन्धकम्

एलईडी-पटलानां डिजाइनं कृत्वा छतेषु उपयुक्तं भवति । शुष्कपट्टिकायां किमपि छेदनस्य आवश्यकता नास्ति। आधारपृष्ठे स्थापयितुं सर्वोत्तमः विकल्पः अस्ति ।

संचालन प्रक्रिया : 1 .

  1. फलकं कुत्र संलग्नं कर्तव्यमिति निर्धारयतु।
  2. धातु प्रोफाइल स्थापित करें – आधार के लिए।
  3. यथा कंक्रीटस्य छतौ स्थापितं भवति तथा स्थापनं संलग्नं कुर्वन्तु।
ड्राईवाल में एलईडी-पैनल लगाना

एक खिंचाव छत में स्थापना

एलईडी-पैनल-पट्टिकाः खिंचाव-छतयोः द्वयोः प्रकारयोः स्थापिताः भवन्ति – स्प्रिंग्-उपरि अथवा केबल-निलम्बन-उपरि (कङ्क्रीट-छतयोः इव) माउण्टिङ्ग्-कोष्ठकैः सह कोष्ठकैः सह माउण्ट् कर्तुं विचारयन्तु।

संचालन प्रक्रिया : 1 .

  1. फलकस्य उपरि स्थितान् पेचकान् शिथिलं कुर्वन्तु।
  2. वसन्तस्य उपरि कोष्ठकं स्थापयित्वा पेचकं स्थाने पेचयन्तु।
  3. कोष्ठकं पट्टिकायां सर्वेषु ४ बन्धकेषु च बद्धं कुर्वन्तु।
  4. चालकं LED फलकेन सह संयोजयन्तु।
  5. कैनवास को (माउण्टिंग छिद्रों के नीचे) बिन्दु करके उसे बाहर काट लें।
  6. क्लिप्स को मोड़कर, कट आउट होल में पैनल को सम्मिलित करके उसे ठीक करें।

एकस्मिन् खिञ्चने छतौ एलईडी-पटलस्य स्थापनायाः विषये विडियो:

https://youtu.be/ल_रवहजजवप्रू

एकाधिक LED पैनल कथं संयोजितव्यम्?

अनेकाः एलईडी-पटलाः परस्परं संयोजयित्वा प्रकाशप्रवाहस्य नियन्त्रणं सुलभं कर्तुं शक्यते यतः सर्वे दीपाः एकस्मात् स्रोतः एव चालिताः भवन्ति अन्यत् प्लस् अतिरिक्तसाधनानाम् अभावात् बचतम् अस्ति।

संचालन प्रक्रिया : 1 .

  1. एलईडी-पटलस्य संख्यायाः निर्णयं कुर्वन्तु ।
  2. इनकी कुल शक्ति की गणना कीजिये।
  3. आवश्यकं तारसङ्ख्यां क्रीणीत – ट्रांसफार्मरेण सह सम्बद्धं कर्तुं।
  4. एकं विद्युत् आपूर्तिं चिनुत। एतादृशं यत् तस्य शक्तिः सर्वेषां दीपानाम् कुलसूचकस्य २०% प्लस् अनुरूपं भवति ।
  5. विद्युत कार्य संचालन हेतु विकसित योजना एवं नियमों के अनुसार सभी उपकरणों को जोड़ना।
  6. शक्तिं चालू कृत्वा पश्यन्तु यत् प्रणाली सम्यक् कार्यं करोति वा।

न सर्वदा छतौ एलईडी-पटलानां स्थापनस्य आवश्यकता भवति । अतिरिक्तप्रकाशरूपेण अनेकाः पटलाः स्थापयितुं शक्यन्ते, यथा भोजनस्य वा कार्यमेजस्य वा उपरि ।

कक्षस्य प्रकाशार्थं LED-पटलानां संख्या कथं गणनीया ?

दत्तकक्षस्य प्रकाशप्रवाहस्य मूल्यं X*Y*Z सूत्रेण गण्यते, यत्र :

  • X Lux (Lx) इत्यस्मिन् मानकप्रकाशदरः अस्ति;
  • Y कक्ष का क्षेत्रफल (वर्ग मीटर) है;
  • Z छतों के ऊर्ध्वता के आधार पर एक गुणांक है।

Z मानः .

  • 2.7 मीटर = 1 तक;
  • २.७ से ३ मीटर = १.२;
  • ३ से ३.५ मीटर = १.५;
  • ३.५ तः ५.५ मी = २.

प्रकाशमानकानि सारणीयां द्रष्टुं शक्यन्ते : १.

कक्षपैनल शक्ति प्रति 10 वर्ग. म
आवासीय कक्षंत्रिंशत्
शयन कक्ष, गलियाराविंशति
पाकशाला४०
बालानाम्पञ्चाशा
उपयोगिता कक्षदशम

सामान्य त्रुटियाँ

एलईडी प्रकाशं प्रति गच्छन् बहवः उपभोक्तारः विविधानि त्रुटयः कुर्वन्ति । अनेन अनावश्यकं व्ययः भवति, इष्टं प्रभावं न प्राप्नोति ।

विशिष्ट त्रुटयः : १.

  • अशुद्धं वर्णतापमानं चयनितम्। कार्यालयानां कृते “शीतल” प्रकाशः (५,००० K तः) चयनं श्रेयस्करम् । मस्तिष्क को उत्तेजित करता है। आवासीय परिसरों के लिए “उष्ण” प्रकाश (2,700-3,500 K) वाले दीप खरीदें। तनावस्य निवारणं करोति, आरामदायकं वातावरणं निर्माति।
  • गलत संयोजन। जालपुटानां अतिरिक्तयन्त्राणां च संयोजने दोषाणां कारणेन झिलमिलः, गुञ्जनं, अन्ये च दोषाः भवन्ति । यदि दीपाः निष्क्रान्ताः सन्ति तर्हि तटस्थतारः ग्राउण्ड् न भवति, अथवा ग्राउण्ड् प्रतिरोधः अति उच्चः भवेत् ।
  • अपर्याप्त ताप अपव्यय। अतितापनेन सेवाजीवनं लघु भविष्यति। कारणानि सन्ति शक्तिशालीदीपेषु प्लास्टिकस्य रेडिएटरजालम्, अपर्याप्तवायुप्रवाहः, कक्षे अत्यधिकं वायुतापमानं च ।
  • निर्दिष्टलक्षणसम्बन्धे विश्वासः। बहवः निर्मातारः क्रेतारः आकर्षितुं इच्छन्तः उत्पादानाम् लक्षणानाम् अतिमानं कुर्वन्ति । सामान्या स्थितिः अस्ति यदा दीपस्य बृहत्तरसमतुल्यशक्तिः श्रेयः दत्तः भवति । शक्तिभण्डारयुक्तानि पटलानि क्रीणीत – २०-३० प्रतिशतम्।
  • अत्यधिक सस्ते पटल क्रयण। न केवलं यन्त्रस्य सम्यक् संचालनं, अपितु तस्य सेवाजीवनम् अपि एलईडी-घटकानाम् गुणवत्तायाः उपरि निर्भरं भवति । सस्तेषु एलईडी-पैनल-क्रयणे भवन्तः शीघ्रं विफलतां प्राप्नुयुः इति उत्पादानाम् क्रयणस्य जोखिमं प्राप्नुवन्ति ।

लोकप्रिय मॉडलों का अवलोकन

निर्मातारः विभिन्नाकारस्य आकारस्य च एलईडी-पैनल-प्रदानं कुर्वन्ति, ये रूपे तकनीकी-लक्षणयोः च भिन्नाः सन्ति ।

एलईडी पैनल

लोकप्रिय एलईडी पैनल: 1।

  • IEK DVO 1610. प्लास्टिक कवर एवं धातु फिटिंग के साथ गोल पैनल। व्यास – 295 मिमी। रंग – ठंडा, शक्ति – 24 वाट। अस्य मूलदेशः चीनदेशः अस्ति । मूल्य — 1 950 रूबल.
  • वोल्टा पीआरओ कार्यालय के साथ बीएपी मैट DV001-36-041-5K. सार्वभौमिक वर्ग फलक। शरीरं पत्र इस्पातेन निर्मितम् अस्ति । विसारकः द्वौ प्रकारौ भवतः – सूक्ष्मप्रिज्मीयः, मट्टः च । मूल देश – रूस। मूल्य — 8 500 रूबल।
  • यूनिएल यूएलपी-18120, 36W/3950K/EMG, IP40। ऐक्रेलिक छाया के साथ ऊपर आयताकार पैनल। मूल देश – रूस। प्रकाशमान प्रवाह – 5 250 Lm. शक्ति – 42 वाट। मूल्य – 11,050 रूबल।
  • एलईडीएल एल विद्यालय 55/32-48/डी/5. प्राकृतिक श्वेत चमक के साथ आयताकार छत पैनल। सेवा जीवन – 100,000 घण्टे। पॉलीकार्बोनेट से बना प्लाफोण्ड। मूल देश – रूस। मूल्य — 9 100 रूबल।
  • फिलिप्स DN027B G2 LED9/NW L125। फिटिंग्स् तथा प्लास्टिक छाया सहित गोल पटल। रंग तापमान – 4000 K. शक्ति – 10 वाट। अस्य मूलदेशः चीनदेशः अस्ति । मूल्य – 500 रूबल।

पारम्परिकप्रकाशसामग्रीणां अपेक्षया एलईडी-पटलस्य अनेके लाभाः सन्ति । तेषां उत्पादनार्थं प्रयुक्ताभिः प्रौद्योगिकीभिः शक्तिशालिनः सस्तो च प्रकाशः प्राप्तुं शक्यते । कस्मिन् अपि आन्तरिके एलईडी-पटलाः स्टाइलिशाः आधुनिकाः च दृश्यन्ते, तेषां अनुप्रयोगः च सार्वत्रिकः अस्ति – ते विविधप्रयोजनानां कक्षेषु उपयुक्ताः सन्ति ।

Rate article
Add a comment