Светодиодная панельРазновидности лент и светодиодов
LED panel कथं चयनं कृत्वा संस्थापयितव्यम्?
01.1k.
एलईडी-पटलः एकः प्रकाशकः अस्ति यस्मिन् अनेकाः एलईडी-इत्येतत् युक्तं भवति तथा च 220 V-जालद्वारा चालितं भवति।एलईडी-इत्येतत् विसारकेन आच्छादितं भवति –
Светодиодная лампочка в рукеРазновидности лент и светодиодов
एलईडी बल्बस्य चयनस्य उपयोगस्य च विशेषताः
01k.
विद्युत्सहित ऊर्जासंसाधनानाम् मूल्यानि अत्यन्तं अधिकानि सन्ति, अतः उपभोक्तारः एलईडी-दीपेषु रुचिं लभन्ते । तथा च एतेषां किफायतीदीपानां न्यूनमूल्यानि केवलं
Прожектор аккумуляторный светодиодныйРазновидности лент и светодиодов
पुनः चार्जीय एलईडी स्पॉटलाइट्स के विशेषताएं, एवं उनके पसंद
0974
पुनः चार्जीय एलईडी स्पॉटलाइट् बहुमुखी प्रकाशयन्त्रम् अस्ति यत् विविधपरिस्थितौ उपयोगी भवति । उपकरणानि गृहस्य ग्रीष्मकालीनकुटीरस्य च कृते उपयुक्तानि सन्ति
ДюралайтРазновидности лент и светодиодов
दुरालाइट् इति किम् ?
151.1k.
आधुनिकनगरीय-उद्यान-निर्माणे अलङ्कारिकप्रकाशस्य बहुधा उपयोगः भवति । उच्चगुणवत्तायुक्तप्रकाशस्य विकासे डुरालाइट् इत्यस्य आगमनेन सह महती उच्छ्वासः अभवत् ।
линейные светодиодные светильникиРазновидности лент и светодиодов
रेखीय एलईडी डाउनलाइट्स् किम् अस्ति ?
51.1k.
रेखीय एलईडी-दीपैः आधुनिक-आवश्यकतानां अनुसारं अपार्टमेण्ट्-मध्ये वा कार्यालये वा प्रकाशस्य आयोजनं कर्तुं शक्यते । एतेषां किफायतीनां बहुमुखीनां च स्थापनानाम्
Маленькие с колбойРазновидности лент и светодиодов
कुक्कुटदीपः किम् कुत्र च प्रयुज्यते ?
31k.
प्रकाशविपण्ये बहवः भिन्नाः दीपाः सन्ति, येषु लोकप्रियतया “मक्का” इति उल्लिखितं प्रतिरूपं सुलभतया लक्षयितुं शक्यते । अस्य असामान्यस्य बल्बस्य उपभोक्तृभिः
Диммируемая LED-лампаРазновидности лент и светодиодов
मन्दप्रदीपाः किम् ?
41.1k.
ऊर्जा-उपभोगस्य विषये डिम्मेबल-प्रकाशः सर्वथा नूतनः उपायः अस्ति । एकस्य लघुयन्त्रस्य धन्यवादेन – एकस्य डिमरस्य – ते न केवलं प्रकाशं नियन्त्रयन्ति
Взрывозащищенные светодиодные светильникиРазновидности лент и светодиодов
विस्फोट सुरक्षा की बढ़ी डिग्री के साथ एलईडी-प्रकाशक
41k.
वर्धितायाः विस्फोटकतायाः परिस्थितौ कृत्रिमप्रकाशस्य विशेषसुरक्षायाः आवश्यकताः आरोपिताः भवन्ति । दुर्घटनानां परिहाराय प्रकाशकानि विस्फोट-प्रूफ-संस्करणेन
Светодиодные лампыРазновидности лент и светодиодов
एलईडी-दीपानाम् प्रकाशप्रवाहः किम् अस्ति ?
51.1k.
प्रकाश-उत्सर्जक-डायोड् (LED)-दीपानाम् विशेषता अस्ति यत् उच्चगुणवत्तायुक्तस्य सुरक्षितस्य च प्रकाशस्य उत्तरदायी अनेकाः मापदण्डाः सन्ति । लेखः अस्य वर्गस्य
Светодиодная лента своими рукамиРазновидности лент и светодиодов
गृहे LED पट्टी कथं करणीयम्?
4903
व्यक्तिगतप्राथमिकताम् अवलोक्य स्वहस्तेन एलईडी-पट्टिकां निर्मातुं सुलभम् अस्ति । एतत् कर्तुं आवश्यकानि सामग्रीनि साधनानि च चिनोतु, ततः उत्पादस्य निर्माणार्थं