Armstrong LED Downlight को कैसे मरम्मत करें

Ремонт светодиодного светильника АрмстронгПодключение

आर्मस्ट्रांग् दीपाः स्वस्य विस्तृतप्रयोगानाम्, स्थापनायाः सुगमतायाः, प्रकाशप्रवाहस्य (प्रकाशस्य) मापदण्डानां च कृते प्रसिद्धाः सन्ति । एलईडी-इत्यनेन विपण्य-नेता – प्रतिदीप्त-दीपाः चालिताः, स्वस्थानानि सुदृढानि च निरन्तरं कुर्वन्ति । प्रौद्योगिक्याः विकासस्य कारणात् एतादृशानां प्रकाशसामग्रीणां स्थापना समस्या न भविष्यति, तथा च डिजाइन-विशेषताः स्वयमेव मरम्मतं कर्तुं शक्नुवन्ति

उपकरण एलईडी दीपक आर्मस्ट्रांग

छतस्य एलईडी दीपकस्य आर्मस्ट्रांग् इत्यस्य आयामाः ६००x६०० मि.मी. दीपाः समुचितप्रकारस्य लम्बितछतप्रोफाइलरूपेण निर्मिताः भवन्ति । परिकल्पना, रूपं च भिन्नं भवितुम् अर्हति, परन्तु एतेन कार्यसिद्धान्तः न प्रभावितः भवति ।

दीपक आर्मस्ट्रांग्

मूलसंरचना यथा – १.

  • विद्युत आपूर्ति 12 V (या चालक)।
  • प्रकाशयन्त्रस्य धातुप्रकरणम् (एलईडी पट्टिकायाः ​​रेडिएटरः)।
  • एलईडी पट्टिका (माउण्टिङ्ग् एलईडी विविधाः प्रकाराः सन्ति)।
  • दीपक (विसारक) की रक्षा करने वाली स्क्रीन।

यन्त्रयन्त्रस्य उदाहरणं, फोटो पश्यन्तु:

उपकरण एलईडी दीपक आर्मस्ट्रांग

आर्मस्ट्रांग् एलईडी प्रकाशकेषु विसारकाः अपारदर्शक-प्रिज्मीय-संस्करणयोः उपलभ्यन्ते । तेषु गच्छति प्रकाशप्रवाहः प्रथमे संस्करणे ३२०० lm द्वितीये च ३६०० lm भवति । विद्युत् उपभोगसूचकः अपरिवर्तितः अस्ति – ३२ वाट् ।

चतुर्भिः १८-वाट्-फ्लोरोसेण्ट्-दीपैः चालितः आर्मस्ट्रांग् ४×१८ दीपः एलईडी-समकक्षस्य अपेक्षया २.५ गुणाधिकं ऊर्जां उपभोगयति । उत्पादस्य भारः १ किलोग्रामतः ४ किलोग्रामपर्यन्तं भवितुम् अर्हति । १२० अंशकोणे प्रकाशः निर्गच्छति । सेवाजीवनं ५०,००० घण्टाः भवति, यत् ४ × १८ एनालॉग् इत्यस्य अपेक्षया अनेकगुणं दीर्घम् अस्ति ।

परिपथ आरेख

आर्मस्ट्रांग्-बल्बस्य प्रत्येकस्य निर्मातुः एकः व्यक्तिगतः विद्युत्-आपूर्ति-परिपथः भवति, भवतः उपकरणस्य कृते विशिष्टं उदाहरणं ज्ञातुं प्रायः असम्भवम्, ते अतीव भिन्नाः सन्ति परन्तु भवान् निम्नलिखितयोजनां उदाहरणरूपेण उपयोक्तुं शक्नोति।

आर्मस्ट्रांग बल्बों का योजनाबद्ध आरेख

नियमतः उपरि प्रस्तुतस्य अपेक्षया विद्युत्प्रदायपरिपथः बहु सरलतरः भवति । विशेषतः यदि दीपः चीनी अस्ति – ते वास्तवमेव धनस्य रक्षणं रोचन्ते।

आर्मस्ट्रांग् प्रकाशकतारचित्रस्य अन्यत् उदाहरणम् :

आर्मस्ट्रांग प्रकाशक तार आरेख

एलईडी फिक्स्चर मरम्मत करने की तैयारी

आर्मस्ट्रांग् एलईडी छतदीपस्य मरम्मतं आरभ्यतुं भवद्भिः सज्जीकरणकार्यं कर्तव्यम्। एलईडी लटकनप्रकाशस्य पुनर्स्थापनस्य सज्जतायां कतिपयानि सरलपदानि सन्ति:

  1. प्रत्येकं साधनस्य कृते विद्युत् पृथक्करणं प्रदातव्यम्। नग्नहस्तयुक्ता सरौता वा सरौता वा प्रयोगः सर्वथा निषिद्धः ।
  2. प्रकाशस्थापनं विद्युत् आपूर्तितः विच्छिद्य, पेचकश, सरौता, छूरी इत्यादिभिः निष्कासयन्तु।
  3. दृग्निरीक्षणेन बहुमापकस्य उपयोगेन च समस्यां चिन्तयितुं प्रयतध्वम्।

लटकनदीपस्य सेवां कर्तुं सज्जतां कुर्वन् यन्त्रस्य निर्देशपुस्तिकायां अपि ध्यानं दातव्यम् । सम्पर्कस्य सम्यक् संयोजनाय, द्रुततरसमस्यापरिचयार्थं च एतत् आवश्यकम् अस्ति ।

स्वयं करो आर्मस्ट्रांग दीपक मरम्मत

यदि भवतः विद्युत् अभियांत्रिकी विषये मूलभूतं ज्ञानं भवति तर्हि आर्मस्ट्रांग् एलईडी दीपस्य स्वयमेव मरम्मतं कर्तुं कठिनं न भवति। अस्य प्रकारस्य दीपस्य निदानस्य मरम्मतस्य च विषये अधिकं वदामः।

दोष परिभाषा

प्रकाशयन्त्रस्य विफलता एकस्मिन् पट्टिकायां विद्युत्प्रदायस्य ( चालकस्य ) अथवा LED इत्यस्य विफलतायाः कारणेन भवितुम् अर्हति । यदि चालकः विफलः भवति तर्हि प्रथमं सोपानं भवति यत् इनपुट् मध्ये फ्यूज, वैरिस्टर तथा फिल्टर कैपेसिटर इत्येतयोः निदानं करणीयम्:

  • दोषपूर्ण फ्यूज। दृग्निरीक्षणकाले तस्य निर्धारणं न कठिनम् – दीपस्य काचतन्तुः भग्नाः भविष्यन्ति । यदि एवम् अस्ति तर्हि तानि अवश्यमेव प्रतिस्थापनीयानि, दीपः कार्यं करिष्यति।
  • वैरिस्टर विफलता। शरीरे दरारः, दाहः च दृश्यते । कारणं स्थिरवोल्टेजः भवितुम् अर्हति, यः न्यूनधारासु महत्त्वपूर्णमूल्यानि प्राप्नोति ।
  • संधारित्र टूटना। इदं प्रफुल्लितं वा स्फुटति वा प्लेट् विद्युत्धातुना पूरयति । कारणानि भिन्नानि भवितुम् अर्हन्ति, यथा उच्चसञ्चालनतापमानं (हीटसिङ्कं विना स्विचिंग-ट्रांजिस्टरस्य पार्श्वे स्थापितं) अथवा परजीवीधाराः ।

दग्धघटकानाम् प्रतिस्थापनेन तथा च कार्बननिक्षेपात् अथवा विद्युत्धातुलेशात् प्लेट् स्वच्छं कृत्वा उत्तरद्वयं दोषं सहजतया निवारयितुं शक्यते

यदा LED विफलं भवति तदा दग्धपट्टिकायाः ​​परिचयः अवश्यं करणीयः । दृग्निरीक्षणेन दोषपूर्णाः डायोडाः ज्ञातुं शक्यन्ते । तेषु लघुः कृष्णबिन्दुः भवति । भङ्गस्य दोषी ज्ञात्वा : १.

  1. पट्टिका मिलापयुक्ता भवति।
  2. एल्युमिनियम आधार प्लेट से सावधानी से इसे अलग करें।
  3. तत्सदृशेन पट्टिकायाः ​​स्थाने प्रतिस्थापितम्।

अतितापनस्य कारणेन एलईडी कार्यं स्थगयितुं शक्नोति, अतः दीपं संयोजयति समये एलईडी पट्टिकायाः ​​आवासस्य च फिट् इत्यत्र ध्यानं ददातु। यदि पट्टिकायाः ​​भागः सम्यक् न उपयुज्यते तर्हि तत् स्थापयन्तु यत् सा समानरूपेण दृढतया च धातुसम्पर्कं करोति – एतेन तापविसर्जनं वर्धते दीपस्य आयुः वर्धते च

यदि दृग्निरीक्षणं परिणामं न ददाति तर्हि समस्या अन्यस्मिन् नोड् मध्ये अस्ति ।

अस्मिन् सति प्रकाशयन्त्रस्य पुनः सजीवीकरणं स्वयमेव कर्तुं न शक्यते – विशेषज्ञेन सह सम्पर्कं कुर्वन्तु । परन्तु अधिकतया आर्मस्ट्रांग् एलईडी-स्थापनस्य मरम्मतं हस्तेन कर्तुं शक्यते ।

यदि आर्मस्ट्रांग् दीपः कार्यं न करोति तर्हि पदे पदे क्रियाः

आर्मस्ट्रांग् एलईडी-दीपस्य विकारस्य सन्दर्भे क्रियाणां सामान्य-एल्गोरिदम्-विषये अधिकविस्तारेण वदामः । अस्माभिः किं कर्तव्यम् : १.

  1. दीपस्य निरीक्षणं कुर्वन्तु यत् क्षरणस्य लक्षणं नास्ति वा।
  2. विद्युत् आपूर्तिस्य इनपुट् वोल्टेजं पश्यन्तु – विद्युत्तारं क्षतिग्रस्तं भवितुम् अर्हति।
  3. विद्युत्प्रदायस्य आउटपुट् वोल्टेजं पश्यन्तु – एतत् कर्तुं, प्रत्यक्षधारामापनार्थं यन्त्रं सेट् कुर्वन्तु:
    • 12-24 V विद्युत् आपूर्तिनां कृते।निर्गम- वोल्टेजः स्थिरः भवितुमर्हति तथा च प्रदर्शितं मूल्यं घोषितमूल्यात् न्यूनं न भवितुमर्हति। अन्यथा यूनिटं प्रतिस्थापयन्तु अथवा मरम्मतं कुर्वन्तु।
    • चालकस्य कृते। परीक्षणस्य परिस्थितयः समानाः सन्ति – अपर्याप्तनिर्गमशक्तिः दोषं सूचयति । आउटपुट् वोल्टेज शून्यतः अधिकतमं प्रति न कूर्दितव्यः, एषा घटना अपर्याप्तभारेन सह सम्बद्धा अस्ति तथा च LED परिपथे त्रुटिं सूचयितुं शक्नोति।
  4. डायोड्स् पश्यन्तु – एतत् कर्तुं बहुमापकं निरन्तरम् (न्यूनतमप्रतिरोधः) मोड् मध्ये सेट् कुर्वन्तु । कृष्णा अन्वेषकः “+” चिह्नेन सह संपर्करूपेण कार्यं करोति । रक्ता अन्वेषकः ऋणात्मकः भवति । ध्रुवता परिवर्त्य उभयतः एलईडी संपर्कं प्रति अन्वेषणं आनयन्तु।
    बहुमापकस्य पटलस्य सूचनायाः मूल्यम् : O – डायोडः कार्यं करोति, धारा अस्ति, OL – डायोडः कार्यं करोति, परन्तु धारा नास्ति। कार्यरताः डायोडाः प्रकाशयिष्यन्ति, तदनन्तरं सम्पूर्णं मॉड्यूलम्। एतेन निरीक्षणेन भवन्तः सर्वाणि दग्धानि LEDs ज्ञातुं शक्नुवन्ति । ये सर्वे बिन्दवः न प्रकाशिताः ते चिह्नेन चिह्निताः – यथा न विस्मरन्ति।
  5. दग्धाः एलईडी पूर्णतया समानैः प्रतिस्थापयन्तु। केवलं तस्य प्रकारस्य डायोडस्य उपयोगं कुर्वन्तु यत् प्रयुक्तम् अस्ति । अन्येषां मॉडल्-स्थापनं निषिद्धम् अस्ति, यतः तेषु भिन्नाः भारधारा: सन्ति, ते शीघ्रमेव स्वयमेव भङ्गयिष्यन्ति अथवा सम्पूर्णं परिपथं निष्क्रियं करिष्यन्ति ।

प्रकाशकस्य LEDs इत्यस्य संयोजनचित्रम् (ते अधिकानि भवेयुः, परन्तु क्रमः न परिवर्तते):

एकस्मिन् प्रकाशकमध्ये एलईडी-सम्बद्धानां संयोजन-चित्रम्

यतः मॉड्यूलानां उपयोगः भवति, तस्मात् शक्तिस्रोतेन सह श्रृङ्खला-समान्तर-संयोजनं क्रियते, अतः यदा क्रमिक-संयोजन-एलईडी-मध्ये एकः विफलः भवति तदा सम्पूर्णं परिपथं न विफलं भवति, अपितु तस्य भागः एव विफलं भवति

दीपे आर्मस्ट्रांग् मध्ये दीपं कथं परिवर्तयितव्यम् ?

यदि मिथ्याछतस्य उपरि स्थितः प्रतिदीप्तदीपः दग्धः अस्ति – तर्हि तस्य महत्त्वं नास्ति, तर्हि विद्युत्कर्तायाः साहाय्येन विना भवन्तः तत् प्रतिस्थापयितुं शक्नुवन्ति। एतानि पदानि अनुसृत्य एव पर्याप्तम् ।

  1. तस्य कोणेषु स्थितानि लॉकिंग् ट्याब्स् क्रमेण दबावन् परावर्तकं दीपात् विच्छिद्यताम् ।
  2. अकार्यरहितप्रकाशयन्त्राणि निष्कासयन्तु (समीपस्थयोः दीपयोः तथा द्वयोः स्टार्टरयोः एकस्मिन् समये प्रतिस्थापनं वांछनीयम्)।
  3. नूतनं LED बल्बं स्टार्टरं च सावधानीपूर्वकं सॉकेट्-मध्ये प्रविशन्तु। 
  4. प्रतिबिम्बकं स्वस्थाने प्रत्यागच्छन्तु, सर्वाणि कुण्डलानि च स्नैप् कुर्वन्तु ।

सहायक संकेताः : १.

  • कदाचित् केवलं प्रारम्भकः एव भग्नः भवति, परन्तु दीपः अक्षुण्णः भवति । नूतनेन सह न प्रकाशमानस्य दीपस्य आरम्भकं परिवर्त्य एतत् सुलभतया निर्धारयितुं शक्यते ।
  • यदि कश्चन दीपः कार्यं न करोति वा ज्वलति वा। तत्क्षणमेव परिवर्तनं श्रेयस्करम्। अन्यथा अन्येषां दोषाणां, गम्भीरतराणां दोषाणां कारणं भवितुम् अर्हति ।

विद्युत्प्रदायस्य मरम्मतं, तस्मिन् च किं बहुधा भग्नं भवति

प्रतिस्थापनस्य योग्याः मुख्याः विद्युत्प्रदायघटकाः सन्ति वैरिस्टर् (उच्चवोल्टेजतः परिपथस्य रक्षणं), फ्यूजः, विद्युत्विपाकसंधारित्रं च । शक्तिस्रोतस्य अन्येषां तत्त्वानां परिवर्तनं प्रायः अव्यावहारिकं भवति । नूतनं खण्डं क्रीत्वा, पुरातनस्य स्थाने स्थापयितुं च सुकरम् अस्ति।

गृहे भवन्तः विद्युत्प्रदायस्य जाँचं कृत्वा संधारित्रस्य वा फ्यूजस्य वा विफलतायाः सन्दर्भे मरम्मतं कर्तुं शक्नुवन्ति।

यदा संधारित्रस्य विषयः आगच्छति तदा प्रथमं भागं निष्कास्य बोर्डस्य निरीक्षणं करणीयम् । भवन्तः दाहस्य लक्षणं लक्षयितुं शक्नुवन्ति। कारणं दग्धं परिवर्तकं भवितुम् अर्हति, अधिकतया तादृशं एककं प्रतिस्थापनस्य आवश्यकता वर्तते।

ध्वनिं कृत्वा फ्यूजस्य जाँचः भवति। भङ्गस्य सन्दर्भे प्रतिस्थापनस्य चालूकरणस्य च अनन्तरं सुनिश्चितं कुर्वन्तु यत् LED बोर्ड् मध्ये शॉर्ट सर्किट् नास्ति, तत् आक्सीकरणं कृत्वा शॉर्ट-सर्किट् कर्तुं शक्नोति।

अधिकं विडियो मध्ये:

आर्मस्ट्रांग् फ्लोरोसेंट दीपक एलईडी को रूपांतरण

यदि LB-40, LB-80 इत्यादिभिः प्रतिदीप्तदीपैः सह प्रकाशयन्त्रं निष्क्रियं भवति, अथवा भवान् तस्मिन् स्टार्टर परिवर्तनं कृत्वा बल्बं निष्कासयित्वा क्लान्तः अस्ति (सामान्यकचरेषु तान् क्षिप्तुं बहुकालात् निषिद्धम् अस्ति), तर्हि तदा भवन्तः सहजतया अप्रचलितं दीपं LED एकं परिवर्तयितुं शक्नुवन्ति तथा च तस्मिन् डायोड टेप्स् अस्ति तस्य उपयोगं कर्तुं शक्नुवन्ति।

सम्भवतः एतस्य कारणं यत् प्रतिदीप्ति-एलईडी-दीपयोः आधारः समानः भवति – G13 । अन्यप्रकारस्य संपर्कपिनैः सह कार्यं कर्तुं विपरीतम्, आवासस्य उन्नयनस्य आवश्यकता नास्ति ।

विडियो निर्देशः १.

विद्युत सुरक्षा

यतः वयं जालपुटेन कार्यं कुर्वतां यन्त्राणां मरम्मतस्य विषये वदामः, अतः भवद्भिः सुरक्षाविषये स्मर्तव्यं सावधानतायाः नियमानाम् अनुसरणं च करणीयम् । यन्त्रस्य सर्वे घटकाः कार्यकाले वोल्टेजस्य अधीनाः भवन्ति, येन मानवजीवनस्य कृते खतरा भवितुम् अर्हति । अतः निम्नलिखित उपायों का पालन अवश्य करना चाहिए- १.

  • सुनिश्चितं कुर्वन्तु यत् वोल्टेजः नास्ति। इनपुट् मशीनं निष्क्रियं कृत्वा तस्मिन् पोस्टरं लम्बयन्तु “न चालू कुर्वन्तु! जनाः कार्यं कुर्वन्ति ! अतिरिक्तसुरक्षायै भवान् सर्किट् ब्रेकरतः इनपुट् तारं विच्छेदयितुं शक्नोति ।
  • सोल्डरिंग के दौरान। आवश्यकतानुसारं कस्यापि मापनस्य समये प्रकाशः निष्क्रियः भवति इति सुनिश्चितं कुर्वन्तु । अन्यथा भवन्तः दग्धाः वा विद्युत्प्रहारं वा प्राप्नुवन्ति ।
  • संधारित्रं संपीडयति इति निर्वहनप्रतिरोधकस्य समीपे । मरम्मतस्य समाप्तेः अनन्तरं भवद्भिः अद्यापि अन्तिमतत्त्वं स्वहस्तेन निर्वहनं कर्तव्यम् । एतत् इन्सुलेटेड् हन्डलयुक्तेन केनापि धातुसाधनेन संधारित्रकेबलं लघु कृत्वा कर्तुं शक्यते ।
  • सोपानस्य उपयोगं कुर्वन्। बकस्य, सोपानस्य अन्येषां च शीर्षस्थाने स्थापितानां गोपुराणां निर्माणस्य सङ्गमेन, सुरक्षाजालस्य उपरि कस्यचित् आवश्यकता वर्तते – कश्चन यः संरचनां धारयिष्यति
  • नवीनीकरण के बाद। यदा भवन्तः प्रथमवारं दीपं प्रज्वालयन्ति तदा नेत्राणां पालनं कुर्वन्तु – दीपं निवर्तयितुं श्रेयस्करम्। केचन तत्त्वानि स्फोटयितुं समर्थाः भवन्ति यदि मरम्मतपदं सम्यक् न क्रियते ।
  • सोल्डरिंग आयरन के साथ सावधान रहें। तथा आराम करते समय इसे अवरित करना न विस्मरें। प्रज्वलितवस्तूनाम् उपरि तापकं न स्थापयन्तु ।

एलईडी लैम्प की मरम्मत पर प्रतिक्रिया

बोरिस् यू., ३२ वर्षीय। गराजमध्ये स्थापिताः आर्मस्ट्रांग् दीपाः। अधुना एकः बकवासः अभवत् । निरीक्षणे मया ज्ञातं यत् संधारित्रस्य आवासः प्रफुल्लितः अस्ति। अहं परिचितं विद्युत्कर्ताम् आहूय – सः अवदत् यत् संधारित्रं प्रतिस्थापयित्वा बोर्डं स्वच्छं कुर्वन्तु। मरम्मतं कृत्वा द्वे मासे पूर्वमेव दीपः विफलतां विना कार्यं कुर्वन् अस्ति।

गेनाडी आर, 40 वर्षीय। यदा दीपे LEDs दग्धाः तदा अहं दुःखितः अभवम्, एतेषां डायोडदीपानां मरम्मतं कर्तुं शक्यते इति अहं बहु आश्चर्यचकितः अभवम्। दग्ध-डायोड्-युक्तं पट्टिकां अन्वेष्टुं, तत् अनसोल्डर् कृत्वा नूतने परिवर्तयितुं प्रायः ३० निमेषाः २०० रूबल-पर्यन्तं समयः अभवत् ।

आर्मस्ट्रांग् एलईडी-स्थापनं अधिकांशेषु प्रकरणेषु स्वयमेव मरम्मतं कर्तुं सुलभं भवति । सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् सर्वं सावधानीपूर्वकं करणीयम्, सुरक्षानियमानां अनुसरणं करणीयम्, ये भवतः दुर्घटनातः रक्षणस्य उपायाः सन्ति, तथा च निर्देशानुसारं चरणबद्धरूपेण मरम्मतं करणीयम्

Rate article
Add a comment