एलईडी-दीपानाम् आवश्यकशक्तिः कथं गणनीया ?

Рассчитывает мощность светодиодных лампПодключение

रूसीविपण्ये सामान्यप्रकाराः दीपाः सन्ति हैलोजन, फ्लोरोसेन्ट, मानक गरमागरमदीपाः, एलईडी प्रकाशस्रोताः च । सर्वेषु वर्गेषु अद्यत्वे एलईडी-इत्येतत् अग्रणी अस्ति । एनालॉग्स् तेभ्यः कतिपयेषु मापदण्डेषु न्यूनाः भवन्ति, येषु मुख्यः ऊर्जा-उपभोगस्य सापेक्षः शक्तिसूचकः अस्ति ।

एलईडी-दीपाः किं शक्तिं प्राप्नुवन्ति ?

एलईडी-दीपानाम् शक्तिः १W तः १४W पर्यन्तं भवति । एतत् अवगन्तुं महत्त्वपूर्णं यत् शक्तिरेटिङ्ग् इत्यनेन दीपस्य कान्तिः न निर्धार्यते । ७-वाट् एलईडी-दीपः क्लासिक-६०-वाट्-दीप-दीपस्य समानतीव्रतायां प्रकाशते ।

“एलईडी-दीपानाम् शक्तिकारकम्” इति अवधारणा अपि अस्ति । इदं मूल्यं प्रयुक्तस्य भारस्य सक्रियशक्तेः प्रतीयशक्तेः अनुपातस्य समानं भवति । अन्तिमः पैरामीटर् वोल्टेजस्य धारायाश्च RMS मूल्यस्य गुणनफलं सूचयति ।

एलईडी बल्ब हस्ते दहति

एलईडी-दीपानाम् शक्तिः कथं माप्यते ?

क्रेतृणां कृते प्रथमं महत्त्वपूर्णं च लक्षणं एलईडी पृष्ठप्रकाशस्य शक्तिः अस्ति । प्रकाशस्य कार्यक्षमता सूचकस्य उपरि निर्भरं भवति । डायोडदीपस्य शक्तिः वाट्-मात्रायां माप्यते ।

निर्माता द्वारा पैकेजिंग पर घोषित शक्ति लक्षण कदाचित् वास्तविकता एवं अपेक्षाओं के अनुरूप नहीं हो सकती है। एलईडी दीपस्य प्रकाशप्रवाहस्य पैरामीटर् प्रति ध्यानं दत्तव्यम् – सः एव कान्तिस्य उत्तरदायी भवति।

एलईडी इत्यस्य शक्तिः के के मापदण्डाः प्रभाविताः भवन्ति ?

शक्तिस्य अतिरिक्तं, यदा LED दीपकं चयनं करोति , कतिपयानि अधिकानि तकनीकीलक्षणानि पश्यन्तु। ते सर्वे प्रकाशस्य गुणवत्तां प्रभावितयन्ति।

प्रकाशप्रवाहः

डायोडादिना उत्सर्जितं प्रकाशं प्रकाशप्रवाहः इति उच्यते, तत् लुमेन (lm) इत्यनेन परिमितं भवति । विकल्पस्य सुविधायै निर्माता परिचित-वाट्-प्रणाल्यां दीपस्य समकक्षं संकुलस्य उपरि सूचयति । परन्तु प्रायः, यदा उपयोक्तारः गृहम् आगच्छन्ति तदा ते पश्यन्ति यत् ६० वाट् इत्यस्य एनालॉग् मन्दं प्रकाशते ।

वाट्-मात्रायां दीप-प्रकाशस्य कान्तिं निर्धारयितुं जनाः अभ्यस्ताः सन्ति । कस्मैचित् पृच्छतु यत् कः दीपः उज्ज्वलतमः अस्ति। ते भवन्तं उत्तरं दास्यन्ति – “अवश्यं, १०० वाट्” इति । अतः 3-6 W इत्यस्य मूल्यं भ्रान्तिकं भवितुम् अर्हति । भ्रमस्य परिहाराय स्मर्यतां यत् वाट्-मात्राः उपभोक्तशक्तिं निर्धारयन्ति, प्रकाशस्य प्रमाणं च अन्यमूल्यानां आधारेण भवति ।

एलईडी-दीपस्य चयनं कुर्वन् शक्तिं न, अपितु लुमेन् प्रति ध्यानं दत्तव्यम् । कक्षे कियत् प्रकाशः भविष्यति इति प्रत्यक्षतया निर्भरं भवति। सूचना पॅकेजिंग् इत्यत्र प्रदर्शिता भवति, परन्तु प्रायः लघुाक्षरेषु ।

LED इत्यस्य प्रकाशः कथं निर्धारयितव्यः : यावन्तः लुमेन्स् भवन्ति तथा स्रोतप्रकाशः उज्ज्वलः भवति । भिन्न-भिन्न-निर्मातृणां दीपेषु मूल्यानि न मेलयितुम् अर्हन्ति । भागानां गुणवत्तायाः आधारेण सर्वं भवति । सस्तेषु चीनी नमूनानां कृते प्रसिद्धानां ब्राण्ड्-समूहानां अपेक्षया एषः आकङ्कः बहु न्यूनः अस्ति ।

एलईडी-दीप-विपण्ये कानि सिद्धानि कम्पनयः सन्ति : १.

  • शाओमी ;
  • फिलिप्स् ;
  • मेगामैन् ;
  • ओसराम;
  • IKEA इति
  • फेरोन् इत्यादि ।

समान-लुमेन-युक्ता कान्तिः अपि नूतन-पुराण-प्रकाश-स्रोतयोः मध्ये भिन्नः भवितुम् अर्हति । यदि सम्भवं तर्हि विक्रेतारं सर्वदा पुरतः विद्यमानं दीपं परीक्षितुं वदन्तु।

प्रकाश उत्पादन

एलईडी-दीपस्य प्रकाशिकदक्षता (प्रकाशनिर्गमः) दीपेन उत्सर्जितस्य प्रकाशप्रवाहस्य शक्तिस्रोतः एकत्रैव उपभोग्यमानस्य शक्तिस्य परिमाणस्य अनुपातः भवति अर्थात् ऊर्जा दक्षता अथवा विद्युत को प्रकाश में परिवर्तित करने की दक्षता।

1-20 W शक्तियुक्तानां LEDs इत्यस्य प्रकाशस्य उत्पादनं 40-120 lm / W भवति । परन्तु यतः सर्वे निर्मातारः आदर्शपरिस्थितौ स्वदीपानाम् अधिकतमं कार्यक्षमतां वर्णने दर्शयन्ति, तस्मात् वास्तविकजीवनं प्रकाशनिर्गमं च सर्वदा न्यूनं भविष्यति

रंगीन तापमान

दीपस्य चयनं कुर्वन् कान्तिप्रकारं विचार्यताम् । प्रकाशप्रवाहस्य वर्णः वर्णतापमानः वा इति अपि कथ्यते । सूचकः केल्विन् (K) इत्यनेन मापितः भवति तथा च मुख्यतया त्रयः प्रकाराः सन्ति- १.

  • गर्म (2700-3000 के);
  • तटस्थ (4000-4100 के);
  • शीत (5000–6500 के)।

प्रथमः पीतवर्णः । उत्तरं उज्ज्वलतरं मन्यते । तथा तटस्थ श्वेत प्राकृतिक दिवा प्रकाश से मेल खाता है।

कक्षे आरामेन समयं व्यतीतुं : १.

  • उज्ज्वलाः प्रतिदीप्तदीपाः न चिनुत, येषां उपयोगः अधिकतया कार्यालयेषु औद्योगिकसुविधासु च भवति ।
  • 3000 तः 4000 K पर्यन्तं वर्णतापमानं प्राधान्यं दत्तुं श्रेयस्करम् एतादृशाः दीपाः सूर्यप्रकाशस्य सामान्यपीतप्रकाशस्य सदृशाः एव भवन्ति

प्रकाशयन्त्रस्य पॅकेजिंग् इत्यत्र प्रकाशस्य प्रकारः पाठेन लिखितुं शक्यते । “warm white” अथवा “soft white” इति लेबलयुक्तान् विकल्पान् चिनोतु ।

भारः

क्लासिक-दीपानाम् विपरीतम्, एलईडी-स्रोतेषु अतिरिक्त-तत्त्वानि सन्ति – चालकाः अन्ये च भागाः ये भारं वर्धयन्ति । एलईडी प्रकाशस्थापनं चयनं कुर्वन् विचारयन्तु यत् तस्य भारः कियत् अस्ति, विशेषतः यदि बल्बः झूमरादिषु पूर्वनिर्मितसंरचनेषु प्रविष्टाः सन्ति।

एलईडी बल्ब झूमर में पेंच लगाया

एलईडी-दीपानाम् एकस्य विशालस्य द्रव्यमानस्य लाभाः सन्ति यत् विश्वसनीयता, स्थायित्वं, दीर्घकालं यावत् सेवाजीवनं च भवति ।

प्रकीर्णन कोण

प्रकाशस्रोतः पृष्ठेषु प्रकाशः कथं प्रसरति इति मापनं किरणकोणम् । अंशेषु गणितम् । विभिन्नप्रकारस्य संरचनायाः च प्रकाशयन्त्राणि भिन्नभिन्नरूपेण प्रकाशन्ते-

  • क्लासिक गरमागरमदीपाः सर्वेषु दिक्षु प्रकाशं ददति, अधिकतमं ३६०° भवति ।
  • हैलोजनबिन्दवः प्रकाशस्य संकीर्णं दिग्पुञ्जं जनयन्ति । तेषां प्रकाशकोणः ८° तः ६०° पर्यन्तं भवति ।

एलईडी-प्रकीर्णनस्य कोणेन सह सर्वं अधिकं जटिलं भवति । पारम्परिकदीपदीपानाम् स्थाने ये बहवः LED स्रोताः सन्ति, तेषु दीपस्य एव व्यासस्य अर्धगोलाकारः आधारः भवति । ते प्रकाशं न प्रतिबिम्बयन्ति, दीपस्य अधः निर्देशने च छतम् अन्धकारमयं तिष्ठति, यत् कदाचित् असुविधाजनकं भवति ।

अधुना बहवः बल्बाः पारदर्शकटोपीयुक्ताः प्रादुर्भूताः, यत् दीपशरीरात् बृहत्तरं भवति, यस्य कारणात् अल्पमात्रायां प्रकाशः अपि पृष्ठभागे (छतस्य उपरि) प्रहरति

विभिन्न एलईडी स्रोतों के बीम कोण:

  • फिलामेण्ट् डायोड दीपानां प्रकाशकोणः पारम्परिकदीपदीपानाम् इव एव विस्तृतः भवति ।
  • अधिकांशः एलईडी-स्थापनं (GU10 तथा GU5.3 आधारैः सह छतप्रकाशाः) 100° परिमितकोणे परिवेशप्रकाशं उत्सर्जयन्ति तथा च अधिककोणस्य कारणेन चकाचौंधं जनयन्ति
  • परम्परागत-एलईडी-इत्यस्य प्रसारणसूचकाङ्कः १२०° भवति ।
  • केषुचित् डायोडबिन्दुषु संकीर्णः किरणप्रसारकोणः भवति – यथा हैलोजनदीपाः । एलईडी-इत्यस्य पुरतः स्थितेन लेन्सेन तेषां परिचयः सुलभः भवति ।

अन्य प्रकार के प्रकाश की समतुल्य शक्ति

सारणी गरमागरम, प्रतिदीप्त एवं एलईडी प्रकारों के लिए शक्ति एवं प्रकाश प्रवाह का अनुपात दिखाता है:

फ्लोरोसेंट दीपक, डब्ल्यूगरमागरम दीप, डब्ल्यूएलईडी लैंप, डब्ल्यूप्रकाशमान प्रवाह, Lm
६ – ७ –विंशति२००
१० – १३ –२५२५०
१५ – १६ –४०४ – ५ –४०० इति
१८ – २० –६०अष्ट६५० इति
२५ – ३० –१००चतुर्दश१३०० इति
४० – ५० –१५०२२२१००
६० – ८० –२००२५२५०० इति

सर्वाधिकं सामान्या भ्रमः अस्ति यत् 10W LED 100W गरमागरमबल्बस्य समकक्षः भवति । वस्तुतः:

  1. शक्तिशालिनः एलईडी-दीपेषु नेत्राणां रक्षणार्थं (विशेषतः बालकानां कृते) फ्रॉस्टेड्-फ्लास्काः सन्ति । एतादृशः बल्बः प्रकाशं २०% न्यूनीकरोति + चालकं तापयितुं १ वाट् व्ययः भवति (१० * २०/१०० = २, तथा च प्लस् १ = ३ W) ।
  2. फलतः वयं केवलं ७ वाट् उपयोगी शक्तिं प्राप्नुमः । समायेण एतत् ७००-८०० लुमेन्स् भवति, यत् आवश्यकं १३०० एल.एम.पर्यन्तं न प्राप्नोति, यत् १०० डब्ल्यू गरमागरमदीपेन उत्सर्जितं भवति ।

ऊर्जा-बचत-दीपाः अपि उल्लेखनीयाः सन्ति । न्यून-उपभोगयुक्तेषु स्रोतेषु निरन्तर-सञ्चालनस्य समये सर्वाधिक-दक्षता भवति, परन्तु नित्यं चालू-निष्क्रिय-करणेन ते तापने अनेकगुणा अधिका ऊर्जा व्यययन्ति, प्रथमे केवलं अर्ध-शक्त्या एव चालू कुर्वन्ति, क्रमेण ज्वलन्ति

ऊर्जा-बचत-एलईडी-दीपानां कृते पत्राचार-सारणी : १.

ऊर्जा बचत, डब्ल्यूएलईडी, डब्ल्यूप्रकाशमान प्रवाह, Lm
चत्वारः२५०
४०० इति
१३अष्ट६५० इति
विंशतिचतुर्दश१३०० इति
त्रिंशत्२२२१००

शक्तिद्वारा दीपानां चयनं कथं करणीयम् ?

एलईडी-दीपस्य चयनं कुर्वन् उपरिष्टात् पत्राचार-सारणीद्वारा मार्गदर्शितः भवतु । तस्मिन् गरमागरमदीपस्य सामान्यशक्तिं प्राप्य, भवान् केवलं अग्रिमपङ्क्तिं दृष्ट्वा LED स्रोतस्य आवश्यकं सूचकं सहजतया ज्ञातुं शक्नोति

एलईडी दीपक

यथा, यदि भवान् 60W बल्बं प्रतिस्थापयितुं इच्छति तर्हि 8W अथवा 650Lm LED स्रोतः क्रीणीत।

एलईडी-दीपेषु कानि अतिरिक्तानि विशेषतानि सन्ति : १.

  • अनेकेषु दीपेषु स्थिरीकरणकर्तृभिः सह चालकाः सन्ति, यत् जालपुटे बृहत्-वोल्टेज-उतार-चढावस्य कृते विशेषतया महत्त्वपूर्णम् अस्ति (यदा दीपानाम् प्रकाशः, शक्तिः च न परिवर्तते)
  • केषुचित् उपकरणेषु स्वायत्त-स्विचिंग्-करणाय अन्तःनिर्मित-बैटरीः सन्ति – तेषां शक्तिः न्यूनतम-शक्ति-बैटरी-तः कर्तुं शक्यते ।
  • तत्र विशेषाणि डिम-करणीयाः LED-स्थापनाः सन्ति ये शक्तिनियन्त्रणैः ( dimmers ) सह संगताः सन्ति ।
  • RGB डायोड्स् (लालः, हरितः, नीलः) इत्यस्य उपयोगात् LEDs भिन्नवर्णान् उत्सर्जयितुं शक्नुवन्ति – एतेन वाट्-सङ्ख्यायां प्रभावः न भवति ।
  • तत्र प्रकाशस्रोताः सन्ति ये दूरतः वा Wi-Fi मार्गेण वा नियन्त्रयितुं शक्यन्ते – भवद्भिः अपि विद्युत्-उपभोगस्य वर्धनस्य चिन्ता न कर्तव्या |

उपकरणानां मरम्मतं स्थापनं च कुर्वन् इष्टतमप्रकाशशक्तिः गणयितुं शस्यते । अतः भवन्तः सर्वदा ज्ञास्यन्ति यत् दीपेषु कियत् वाट् भवितव्यम्, तथा च कति प्रकाशकानां आवश्यकता वर्तते।

यदि भवान् ज्ञातुम् इच्छति यत् कस्मिन् अपि कक्षे LED-इत्यस्य कियत् शक्तिः भवितुम् अर्हति तर्हि निम्नलिखित-मापदण्डान् विचार्यताम् ।

  • कक्षस्य आकारः (आरपी);
  • स्थापनीयप्रकाशकानां अनुमानितसंख्या (CS);
  • प्रकाश प्रवाह (SP);
  • कक्षस्य प्रकाशस्य स्तरः (UO)।

दीपक के प्रकाश प्रवाह की गणना करने के लिए निम्नलिखित सूत्र का प्रयोग करें: SP \u003d UO * RP / KS. यदि भवन्तः प्रतिवर्गमीटर् प्रकाशस्य स्तरं ज्ञातुम् इच्छन्ति तर्हि एतस्य अभिव्यक्तिस्य उपयोगं कुर्वन्तु : BL = KS * SP / RP ।

गणनानां कृते भवान् विशेषस्य ऑनलाइन-गणकस्य अपि उपयोगं कर्तुं शक्नोति, यथा https://www.calc.ru/osveshchennost-pomeshcheniya-kalkulyator.html । उपरि लिखितानि पैरामीटर् प्रविशन्तु । ततः प्रणाली स्वयमेव कक्षस्य इष्टतमप्रकाशस्तरस्य गणनां करिष्यति।

एलईडी इत्यस्य प्रभावी प्रकाशकोणः प्रायः १२० डिग्री भवति । प्रत्येकं वर्गमीटर् उपरि पर्याप्तं प्रकाशं पतति इति स्थितिं गणयन्तु ।

यदि बल्बाः झूमरस्य अन्तः न पेच्यन्ते, परन्तु स्वतन्त्रतया, छतप्रकाशरूपेण उपयुज्यन्ते, तर्हि तेषां प्रकाशतीव्रता १/२ गुणाधिका भवेत्

बल्बं पेचयन् पुरुषः

मानक (वर्ग, आयताकार) कक्षों के प्रकाश व्यवस्था को व्यवस्थित करने के लिए, आप क्लासिक शक्ति गणना सारणी पर ध्यान दे सकते हैं:

कक्ष प्रकारएलईडी लैम्पों की विशिष्ट शक्ति प्रति 10 वर्ग। म, वआवश्यक प्रकाश, Lm (न्यूनतम) .
वासगृहम्, स्नानगृहम्त्रिंशत्२०००-२५०० यावत्
सौना, तरणकुण्ड१३ – २० –१०००-१५०० यावत्
शयन कक्ष, दालान, गलियाराविंशति१५०० इति
पुस्तकालय३९३०००
पाकशाला४०३०००
मृदुवस्तु१३ – २० –१०००-१५०० यावत्
बालानाम्पञ्चाशा४०००
PC कृते कार्यालयम्३९३०००
सभाकक्षम्२६ – ३९ –२०००-३००० यावत्
उपयोगिता कक्षदशम७५० – १०००
रेखाचित्र कक्ष६५५०००

एलईडी-दीपानाम् सम्यक् चयनस्य उपरि बहुधा निर्भरं भवति । उच्चगुणवत्तायुक्ताः बल्बाः प्रकाशस्य उपयोगिताबिलानि महतीं न्यूनीकर्तुं शक्नुवन्ति । अद्यत्वे एलईडी-इत्यनेन अस्मिन् वर्गे ८५% यावत् व्ययस्य रक्षणं भवति । तदतिरिक्तं एलईडी प्रकाशः प्राकृतिकस्य यथासम्भवं समीपे भवति, यस्य मानवस्य स्वास्थ्ये कल्याणे च लाभप्रदः प्रभावः भवति ।

Rate article
Add a comment