एलईडी दीपः किमर्थं ज्वलति अस्ति तथा च समस्यायाः समाधानं कथं करणीयम्?

Причины мерцания светодиодной лампочкиПодключение

एलईडी-दीपानाम् स्फुरणं, ज्वलनं च न केवलं नेत्रेभ्यः अप्रियम्, अपितु हानिकारकम् अपि भवति । अनिष्टघटनायाः कारणानि एलईडी-दीपानाम् न्यूनगुणवत्तायां, बाह्यकारकाणां प्रभावे च निहिताः सन्ति । सर्वथापि झिलमिलस्य कारणं ज्ञात्वा तस्य निराकरणं महत्त्वपूर्णम् ।

स्विच चालू होने पर झिलमिलाहट के कारण

यदि एलईडी-दीपः चालूकरणानन्तरं तत्क्षणमेव झिलमिलति तर्हि तार-चित्रे समस्या अस्ति । एलईडी-झिलमिलस्य सामान्यकारणानां मध्ये दुर्गुणवत्तायुक्तं स्थापना अस्ति । यदि संपर्काः परिपथतत्त्वानि च सुरक्षितरूपेण स्थिराः न भवन्ति तर्हि कार्यकाले झिलमिलना सहितं विविधाः समस्याः उत्पद्यन्ते ।

केबलं संयोजयति समये ध्रुवताम् अवलोकयन्तु – तारानाम् वर्णचिह्नानुसारम् । प्राचीनभवनेषु दीपस्थापनसमये बहुमापकस्य उपयोगेन चरणं तटस्थचालकं च निर्धारयन्तु । यदि तारबन्धनं अशुद्धं भवति तर्हि परिपथे अल्पमात्रायां वोल्टेजं भवति येन दीपः झिलमिलति ।

झिलमिलाता एलईडी प्रकाश

चालूकरणानन्तरं एलईडी-दीपाः न केवलं झिलमिलितुं शक्नुवन्ति, अपितु पर्याप्ततया उज्ज्वलतया दहितुं शक्नुवन्ति । यदि एलईडी-दीपः मन्दं प्रकाशते तर्हि प्रथमं कार्यं भवति यत् अन्यं दीपं तस्मिन् संयोजयित्वा जालपुटे वोल्टेज-स्तरस्य जाँचः करणीयः ।

कम वोल्टेज

मुख्येषु वोल्टेजस्य मापनार्थं विशेषमापनयन्त्राणां उपयोगं कुर्वन्तु – मल्टीमीटर् अथवा वोल्टेजमीटर् । यदि 215-225 V परिधिस्थं मूल्यं सूचके / स्केले दृश्यते तर्हि सर्वं क्रमेण अस्ति । ५ V इत्यस्य व्यभिचाराः महत्त्वपूर्णाः न भवन्ति ।

200 V तः न्यूनं वा 230 V तः अधिकं वा मुख्यवोल्टेजस्य समस्यां सूचयति तथा च शीघ्रं समाधानस्य आवश्यकता वर्तते। विशेषज्ञैः सह सम्पर्कं कुर्वन्तु – आवासकार्यालये अथवा विद्युत्जालस्य अनुरक्षणकार्यं कुर्वन्तः संस्थायां। उपकेन्द्रे ट्रांसफार्मरस्य संचालनं विशेषज्ञाः मापयिष्यन्ति समायोजयिष्यन्ति च।

यदि मरम्मतदलः सुनिश्चितं कर्तुं न शक्नोति यत् वोल्टेजः PUE इत्यस्य आवश्यकतां पूरयति तर्हि परिपथे धारासीमकं वा वोल्टेजस्थिरीकरणं वा समावेशयितुं आवश्यकम्।

अपर्याप्त छानने दक्षता

सस्तेषु चीनीदीपेषु, कदाचित् घरेलुदीपेषु च सरलपरिपथस्य आधारेण पूर्णरूपेण चालकः निर्मितः भवति । अपर्याप्त-छनन-दक्षतायाः कारणेन एलईडी-दीपस्य झिलमिलता कथं भवति:

  1. चालकस्य डायोडसेतुः D1-D4 अस्ति । एकः स्मूथिंग् कैपेसिटिव् फिल्टर् C2 – Rf तया सह श्रृङ्खलायां सम्बद्धः भवति । इनपुट वोल्टेज प्रतिरोधक-संधारित्र परिपथ (शमन प्रतिरोधक Rg एवं स्मूथिंग संधारित्र C1) में वांछित मान तक कम हो जाता है।
  2. फ़िल्टर गुणात्मकरूपेण डायोड सेतुद्वारा सुधारितस्य धारायाः अवशिष्टतरङ्गं निवारयति, यदि जालस्य मानकवोल्टेजः अस्ति परन्तु सेतुः आवेगकोलाहलं स्निग्धं कर्तुं न शक्नोति, येन ज्वलनं भवति ।
  3. निर्दिष्टमूल्यानां निवेशवोल्टेजस्य किञ्चित् विचलनसमये – धारा-वोल्टेज-लक्षणस्य तीव्रताकारणात् – धारायां महत्त्वपूर्णाः परिवर्तनाः भवन्ति एतेन सद्यः कान्तिस्य कान्तिः प्रभावितः भवति ।

भवन्तः फ़िल्टर स्मूथिंग् कारकं वर्धयित्वा स्थितिं सम्यक् कर्तुं शक्नुवन्ति । यतः LEDs इत्यत्र नित्यं वोल्टेजं प्रयुक्तं भवति, तस्मात् संधारित्रं Cd इत्येतत् स्मूथिंगसंधारित्र C1 इत्यस्य समानान्तरेण परिपथेन सह संयोजितुं शक्यते ।

मध्यमवर्गीयदीपेषु अपि एलईडीदीपशक्तिप्रदायः एकीकृतधारास्थिरीकरणयुक्तः पूर्णरूपेण चालकः भवति (अधिकांशतः स्पन्दन-चौड़ाई-मॉडुलेशन-योजनायाः उपयोगेन कार्यान्वितं भवति)

डिमरों की उपलब्धता

प्रारम्भे , गरमागरमदीपैः सह कार्यं कर्तुं एकं डिमर (एकं इलेक्ट्रॉनिकयन्त्रं यत् एलईडी-शक्तिं / प्रकाशं समायोजयितुं शक्नोति) विकसितम् आसीत् । एलईडी-दीपानाम् अनेकैः मॉडलैः सह इदं सम्यक् कार्यं न करोति ।

तान्त्रिकविग्रहस्य कारणं न्यूनतमभारशक्तिः अस्ति । डिमर इत्यस्य रेटिंग् प्रायः ५० वाट् भवति, यत् अधिकांश एलईडी फिक्स्चर इत्यस्मात् महत्त्वपूर्णतया अधिकं भवति ।

प्रायः डिमरद्वारा दीपाः प्रज्वलिताः भवन्ति तदा झिलमिलः दृश्यते, यत् शक्तिवृद्ध्या अन्तर्धानं भवितुम् अर्हति । डिमरं निष्क्रियं कृत्वा झिलमिलं निवारयितुं साहाय्यं भवति। कदाचित् यन्त्रस्य टॉगलस्विचम् अत्यन्तं स्थानेषु न स्थापयितुं पर्याप्तं भवति, अथवा भवन्तः यन्त्रं अग्रभागात् पृष्ठभागं प्रति स्विच कर्तुं शक्नुवन्ति ।

दीपक गुणवत्ता खराब

एलईडी-दीपानाम् निमिषः मानवस्य नेत्रेण दृश्यमानः अदृश्यः वा भवितुम् अर्हति । समस्यायाः कारणं दुर्बलः LED विद्युत् आपूर्तिः अस्ति, यः सुधारितं मुख्यवोल्टेजं गुणात्मकरूपेण सुचारुरूपेण कर्तुं असमर्थः अस्ति ।

अतिप्रबलाः स्पन्दनानि दृष्टिहानिकारकाणि भवन्ति यदि एतादृशः प्रभावः प्रतिदिनं दृश्यते । एलईडी-दीपस्य निर्मातारः स्वस्य उत्पादेषु रिपल-कारकं सूचयितुं बाध्यन्ते । रूसदेशे एतत् पैरामीटर् SanPiN द्वारा नियमितं भवति । चीनीदीपेषु घोषितमूल्यानां अपेक्षया अधिकं भवति ।

चीनीदीपानाम् तान्त्रिकमापदण्डान् परिवर्तयितुं शक्यते, परन्तु कठिनम् अस्ति । सामान्यतः भवन्तः तेषां आधारं उद्घाट्य स्मूथिंग् संधारित्रं अधिकक्षमतायुक्तं परिवर्तयितुं अर्हन्ति । मुख्यं वस्तु अस्ति यत् एतत् तहखाने उपयुज्यते।

प्रकाशः निष्क्रियः भवति चेत् LED दीपः किमर्थं ज्वलति ?

एलईडी-दीपानां जडता अतीव न्यूना भवति । अस्य कारणात् एलईडी-द्वारा गच्छन्तीनां लघु-स्पन्दित-धाराणामपि कारणेन दीपः अल्पकालं यावत् प्रज्वलितः भवति, यत् दृग्गततया फ़्लैश-सदृशं भवति

off अवस्थायां झिलमिलस्य कारणानि भिन्नानि सन्ति, परन्तु तेषां सर्वेषां एकः सामान्यः बिन्दुः अस्ति – LEDs मध्ये धारा परिपथद्वारा आपूर्तिः भवति ये एतदर्थं न अभिप्रेताः सन्ति

वायरिंग समस्याएँ

यदि प्रकाशस्य निष्क्रियतायाः अनन्तरं दीपकः झिलमिलति तर्हि वितरणखण्डात् चरणः कुत्र संयोजितः इति ज्ञातव्यम्: रिलेसंपर्केषु अथवा स्वयं एलईडीषु। प्रथमः विकल्पः सम्यक् अस्ति। यदि नित्यविभवे भविष्यति दीपेन सह कश्चन चरणः संयोजितः भवति तर्हि एतेन झिलमिलता भविष्यति ।

एकः सूचकः पेचकशः चरणं शून्यं च निर्धारयितुं साहाय्यं करोति: यदा प्रकाशः चरणं स्पृशति तदा प्रज्वलितः भवति। यदि ताराः सम्यक् संयोजिताः सन्ति, तथा च दीपः अद्यापि ज्वलति तर्हि जालपुटे किमपि प्रेरितवोल्टेजः अस्ति वा इति ज्ञातव्यम् ।

विद्युत्प्रदायात् विच्छिन्नस्य तारस्य उपरि विद्युत्दृश्यं भवति यदि तस्य पार्श्वे मुख्यमार्गेण सह सम्बद्धं अन्यं केबलं स्थापितं भवति भित्तिषु ताराः स्थापयितुं शक्यन्ते । यदि दीपः पारम्परिकेन स्विचेन नियन्त्रितः भवति, प्रकाशं विना, भवन्तः तारं परिवर्तयितुं शक्नुवन्ति ।

विद्युत् केबलों का गलत पृथक्करण

एतत् भवति यत् गृहविद्युत्तारं विन्यस्य समये अर्थव्यवस्थायाः कृते एकस्मिन् स्ट्रोब् मध्ये केबल् विन्यस्यते, नियमानुसारं तु भिन्न-भिन्न-चैनेल्-मध्ये स्थापयितव्याः अशुद्धकेबलिंग् दीपस्य झिलमिलं कथं प्रभावितं करोति:

  • विद्युत्परिपथानां मध्ये विद्युत्चुम्बकीयबाधायाः कारणात् यदा शक्तिशालिनः उपभोक्तारः संयोजिताः भवन्ति तदा वोल्टेजस्रोतेन सह संयोजितस्य केबले धारा प्रेरिता भवति
  • एतत् भवति यत् प्रेरितधारा चालकसंधारित्राणि चार्जं कर्तुं LED दीपं अल्पकालं यावत् प्रज्वलितुं पर्याप्तं भवति। यदि भारः साइनसॉइडल एसी वोल्टेजं विकृतं करोति तर्हि परजीवी धारा वर्धते। एतेन स्पष्टं भवति यत् प्रकाशाः निष्क्रान्ताः भवन्ति चेत् कदाचित् एलईडी-दीपाः किमर्थं प्रज्वलिताः भवन्ति ।

वर्णिता स्थितिः स्वस्य आन्तरिकपरिपथस्य वियुग्मनस्य अपर्याप्तस्तरेन सह स्विचिंग विद्युत् आपूर्तिभिः सुसज्जितानां बजटगृहोपकरणानाम् कृते विशिष्टा अस्ति।

संयोजनदोषाः

अधोलिखिते चित्रे प्रकाशपरिपथानां अनुचितं चालूकरणस्य विशिष्टं प्रकरणं दृश्यते, येन दीपानां झिलमिलता भवति:

एलईडी प्रकाशः ज्वलति इति कारणेन तारीकरणम्

अस्य प्रादुर्भावस्य प्रारम्भिकं कारणं समान इन्सुलेशनवर्णयुक्तानां सस्तानां तारानाम् उपयोगः अस्ति, येषु चरणस्य शून्यस्य च निर्धारणं कठिनम् अस्ति

अन्यत् समस्यायाः कारणं भवति फेजतारं स्विचेन सह संयोजयितुं प्रावधानस्य अनुपालनं न भवति, यत् चित्रस्य दक्षिणभागे प्रस्तुतम् अस्ति प्रायः विद्युत्कर्तारः अपि अस्य नियमस्य अनुपालनं न कुर्वन्ति यतः दीपप्रयोगे तस्य उल्लङ्घनेन नकारात्मकं परिणामः न भवति ।

If LED bulbs are used for lighting , त्रुटिः तथ्यं जनयति यत् तेषु सर्वदा एकः चरणः भवति। लीकेज सूक्ष्मधारा, ये उत्तम तारों में भी मौजूद होते हैं, चालक संधारित्र क्रम से चार्ज हो जाते हैं, और दीप अल्पकाल तक प्रज्वलित होता है।

स्विचे प्रकाशस्य उपस्थितिः

अद्यत्वे प्रकाशिताः स्विचाः अतीव लोकप्रियाः सन्ति । कुञ्जिकायां निर्मितस्य एलईडी-प्रकाशस्य कारणेन अन्धकारे ते सुलभतया ज्ञातुं शक्यन्ते ।

स्विचस्य शन्ट् कृत्वा स्थायिरूपेण निमीलितं परिपथं निर्मीयते । परिपथद्वारा गच्छन्तीनां तुच्छधारा अपि डिमर-संधारित्रं चार्जं कर्तुं शक्नुवन्ति, यत् दीपं प्रति निर्वहणं कृत्वा अल्पकालं यावत् प्रज्वलितं भवति

झिलमिलाहटं निवारयितुं सर्वाधिकं सुलभः उपायः अस्ति यत् तत् निष्क्रियं करणीयम्। समस्यायाः समाधानार्थं भवद्भिः अतिरिक्तघटकानाम् क्रयणस्य आवश्यकता नास्ति, केवलं पृष्ठप्रकाशस्य दीपस्य च मध्ये सम्पर्कं बाधितुं (च्छेदनं) कुर्वन्तु । झिलमिलः अन्तर्धानं भविष्यति, परन्तु पृष्ठप्रकाशः अपि निष्क्रियः भविष्यति ।

खराब गुणवत्ता वाले दीप

उच्चगुणवत्तायुक्ताः एलईडी-दीपाः अत्यन्तं महत्त्वपूर्णाः भवन्ति । अनेकाः उपयोक्तारः सस्तेन एनालॉग् क्रेतुं रोचन्ते । तेषां दुष्परिणामः न्यूनगुणवत्ता अस्ति। कार्यकाले एते दीपाः ज्वलितुं शक्नुवन्ति ।

निम्नगुणवत्तायुक्तदीपानां झिलमिलस्य कारणं लघुसंधारित्रम् अस्ति । तेषां उपयोगः बजट-उत्पादनेषु भवति । संधारित्रं डायोडद्वारा चार्जं भवति, यस्य परिणामेण झिलमिलः दृश्यते ।

ज्वलनं निवारयति इति चालकेन सह उच्चगुणवत्तायुक्तं तत्त्वं संस्थापनेन स्थितिं सम्यक् कर्तुं साहाय्यं भवति । उत्तरं एलईडी-दीपयोः कृते पृष्ठप्रकाशस्य धारा न ददाति ।

एलईडी निमिषः किमर्थं भयङ्करः अस्ति ?

एलईडी-दीपानाम् अत्यधिकं झिलमिलं मानवस्य स्वास्थ्यं प्रतिकूलरूपेण प्रभावितं करोति, अनेके नकारात्मकं परिणामं च जनयति । झिलमिलता शरीरं कथं प्रभावितं करोति : १.

  • चिन्ता जनयति;
  • मनोभावं नकारात्मकरूपेण प्रभावितं करोति;
  • नेत्रेषु असुविधां शुष्कं च प्रेरयति;
  • कार्यप्रदर्शने भङ्गं क्षयञ्च जनयति;
  • एकाग्रतां न्यूनीकरोति;
  • श्रान्ततां वर्धयति;
  • अनिद्रा को उत्तेजित करता है।

समस्यायाः कारणं कथं ज्ञातव्यम् ?

चरणं पश्यन् झिलमिलस्य कारणं अन्वेष्टुं आरभत – एषः तारः सम्यक् संयोजितः अस्ति वा इति । एतत् स्विच-संपर्कयोः एकेन सह अवश्यमेव संयोजितव्यम् ।

यदि भवन्तः ज्ञास्यन्ति यत् पृष्ठप्रकाशे विद्युत्प्रवाहः प्रयच्छति तर्हि एतत् एव निमिषस्य कारणम् अस्ति । भवान् सूचकपेचकशकेन परिपथस्य जाँचं कर्तुं शक्नोति – एतत् परिवर्तनं केनापि कर्तुं शक्यते ।

यदि समस्या वर्तते तर्हि : १.

  • स्विचं पृष्ठप्रकाशं विना एनालॉग् मध्ये परिवर्तयन्तु;
  • एकं लघु शक्तिप्रतिरोधं स्थापयति;
  • गरमागरम दीप का प्रयोग करें।

यदि पुनः झिलमिलाहटं दृश्यते तर्हि तारस्य क्षतिग्रस्तं इन्सुलेशनं, आक्सीकृतसंपर्कं, निकटतया अन्तरं कृत्वा केबल् इत्यादीनां निरीक्षणं कुर्वन्तु ।

यदि स्विचस्य चालूस्थाने झिलमिलः दृश्यते तर्हि वोल्टेजस्य स्थिरतां पश्यन्तु । यदि मापदण्डाः सम्यक् सन्ति तर्हि LED दीपकं उच्चगुणवत्तायुक्तेन एनालॉग् इत्यनेन प्रतिस्थापयन्तु ।

एलईडी बल्ब को बदलना

यदि LED दीपः झिलमिलति तर्हि मया किं कर्तव्यम्?

झिलमिलसमस्यायाः समाधानं बहुधा कर्तुं शक्यते। अधोलिखितं सर्वं कार्यं, समस्यानिवारणं प्रति नेतुम्, व्यावसायिकविद्युत्ज्ञेन अवश्यं कर्तव्यम् । विद्युत् परिपथेषु परिवर्तनं कर्तुं स्वतन्त्रप्रयासः शॉर्ट सर्किट् भवितुं शक्नोति ।

डायोड अक्षम करें

सस्तेषु दीपेषु निष्क्रियसमये एण्टी-फ्लिकर-यन्त्राणि न भवन्ति । स्विचे डायोडं निष्क्रियं कर्तुं पूर्वं साधनसमूहं सज्जीकरोतु:

  • फिलिप्स पेचकश;
  • सरौता;
  • तारकटकाः;
  • वोल्टेज मीटर।

कार्य आदेशः १.

  1. डायोडस्य विच्छेदनात् पूर्वं विद्युत्प्रहारात् रक्षितुं यन्त्रं ऊर्जाहीनं कुर्वन्तु ।
  2. बहुमापकेन संपर्कस्य पारं वोल्टेजं मापयन्तु।
  3. प्रकाशित स्विच को हटा दें। पट्टिकाः किञ्चित् अधः आकृष्य निष्कासयन्तु।
  4. स्विच एवं एंटीना को सुरक्षित करने वाले पेंच को खोल दें। तारच्छेदकैः आवश्यकं तारं छिन्दन्तु।

तटस्थ तार को अलग करें

यदि न्यूट्रल तथा फेज तार एकस्मिन् समये स्विच् इत्यनेन सह संयोजिताः भवन्ति तर्हि एव झिलमिलस्य समस्यायाः समाधानं भवति । तेषु एकं प्रकाशं संयोजयन्तु। एतादृशी कठोरसंयोजनयोजनायां सूचकः निरन्तरं प्रज्वलितः भवति, परन्तु एलईडी-दीपः निमिषितुं स्थगयति ।

समीकरण संधारित्र की क्षमता को बढ़ाना

इनपुट् ट्रांसफार्मरस्य अथवा वोल्टेज डिवाइडरस्य अनन्तरं स्थापितं एलईडी लैम्प पावर सप्लाई इत्यस्य उपयोगः संधारित्र C इत्यस्य माध्यमेन वैकल्पिकसंकेतं सम्यक् कर्तुं भवति, यत् तरङ्गं सुस्पष्टं करोति

सुधारितसंकेतस्य गुणवत्तायां तरङ्गस्य प्रभावं न्यूनीकर्तुं समीकरणसंधारित्रस्य मूल्यं वर्धयन्तु । अस्य कृते उत्तरस्य समानान्तरेण द्वितीयं संधारित्रं – C1 – संयोजयन्तु ।

समस्यायाः अन्यत् समाधानम् अस्ति – संधारित्रं अधिकक्षमतायुक्तं अन्यस्मिन् परिवर्तयितुं । उत्तरं केवलं आधारस्य परिमाणैः सीमितं भवति – मुख्यं वस्तु अस्ति यत् नूतनः संधारित्रः तस्मिन् उपयुक्तः भवति ।

वर्तमान सीमित करंट-शमन प्रतिरोधक

श्रृङ्खला LED परिपथस्य अतिरिक्तप्रतिरोधकस्य R1 इत्यस्य समावेशः विद्युत्-उपभोगे भार-धारायां च न्यूनतां जनयति । एतेन तेषां कान्तिस्य तीव्रता न्यूनीभवति, तरङ्गाः स्निग्धाः भवन्ति ।

एलईडी स्पन्दनं कथं न्यूनीकर्तुं शक्यते : १.

  1. HL1-HLn परिपथद्वारा गच्छन्तं धाराम् 25-30% न्यूनीकरोतु। कार्यपरिपथस्य वोल्टेजस्य पतनं माप्य किञ्चित् गणनां कुर्वन्तु।
  2. एलईडी-द्वारा गच्छन्ती धारा ओम-नियमानुसारं निर्धारिता भवति । वोल्टेज एवं रेजिस्टेंस R \u003d 1 kOhm को जानकर करंट I \u003d U / R आसानी से निर्धारित होता है।
  3. वर्तमान मूल्य को प्राप्त करके उसे लगभग 25% कम करके R=U/I इसी सूत्र का प्रयोग करके कुल प्रतिरोध की गणना करें। प्राप्त मान से प्रारम्भिक प्रतिरोध घटाकर वांछित मान R1 प्राप्त करें।
  4. अनुमत शक्ति के अनुसार प्रतिरोध का चयन करें। एतेन संरचनायाः अतितापनं न भवति, येन तस्याः पूर्णदहनं भवितुम् अर्हति ।

उपर्युक्ता पद्धतिः ज्वलनं पूर्णतया निवारयितुं न शक्नोति, परन्तु तत् महत्त्वपूर्णतया न्यूनीकरोति ।

एलईडी बल्ब जलते हुए

गृहे निर्मिताः फ़िल्टराः संयोजयन्

संधारित्रं चोकं च संयोजयित्वा मुख्यतः एलईडी-दीपक-विद्युत्-आपूर्तिं प्रति आगच्छन्तं उच्च-आवृत्ति-शब्दं प्रभावीरूपेण सुचारुतया कर्तुं शक्यते । सरलतमानां चालकानां कृते एतत् समाधानं झिलमिलतां निवारयितुं पर्याप्तम् अस्ति ।

फ़िल्टरस्य विशेषताः : १.

  1. एतादृशं छानकं पृथक् मॉड्यूलरूपेण संयोजितं भवति, ततः दीपस्य पुरतः एव प्रज्वलितं भवति ।
  2. एलईडी-दीपस्य आधारे फ़िल्टरं निर्मातुं न शक्यते । अवरोधकप्रकरणे क्रियते । कुत्रापि स्थापयितुं शक्यते, परन्तु साक्षात् कारतूसस्य पुरतः स्थापयितुं शक्यते ।

कदा विद्युत्कर्ताम् आहूतव्यम् ?

एलईडी दीपं प्रतिस्थापयितुं भवद्भिः विद्युत्कर्ताम् आहूतुं न प्रयोजनम्। परन्तु, यदि भवन्तः स्वयमेव दीपस्य झिलमिलस्य कारणं न प्राप्नुवन्ति तर्हि भवन्तः तं आमन्त्रयितुं प्रवृत्ताः भविष्यन्ति।

सः संयोजनस्य परीक्षणं करिष्यति, तारस्य गुणवत्तां निर्धारयिष्यति, व्यावसायिककौशलस्य आवश्यकतां विद्यमानं सर्वं आवश्यकं कार्यं करिष्यति तथा च निश्चितसहिष्णुतासमूहः।

एलईडी-दीपानाम् झिलमिलता आरामस्य मानवस्वास्थ्यस्य च कृते गम्भीरः समस्या अस्ति । समस्यायाः कारणं ज्ञात्वा यथाशीघ्रं तस्य समाधानं कर्तुं महत्त्वपूर्णम् अस्ति। गृहे दीपानां झिलमिलं न भवेत् इति उच्चगुणवत्तायुक्तानां उत्पादानाम् स्थापना, सेवायोग्यतारीकरणं च सहायकं भवति ।

Rate article
Add a comment