एलईडी पट्टिकातः दीपं कथं निर्मातव्यम् ?

Самодельный светодиодный светильникМонтаж

सज्ज-निर्मित-एलईडी-दीपस्य क्रयणं महत् भवितुम् अर्हति, यद्यपि तस्य निर्माणार्थं प्रयुक्ता एलईडी-पट्टिका बहु सस्ता अस्ति, तथापि तत् सहजतया कस्यापि दीर्घतायाः खण्डेषु कृत्वा सुलभस्थाने स्थापयितुं शक्यते अस्मिन् विषये एलईडी-पट्टिकायाः ​​स्वयमेव दीपकस्य निर्माणस्य विषयः प्रासंगिकः भवति ।
घर का बना एलईडी दीपक

एलईडी लैम्प के अनुप्रयोग के क्षेत्र

एलईडी-दीपस्य उपयोगस्य मुख्यक्षेत्राणि सन्ति : १.

  • वीथिप्रकाशः ;
  • औद्योगिकसुविधाः;
  • कार्यालय प्रकाश ;
  • वास्तुशिल्प संरचनाएं;
  • आवासीयभवनेषु, शॉपिंगमॉलेषु, खानपानस्थानेषु, होटेलेषु च सजावटी छतप्रकाशः;
  • मार्गेषु, पदयात्रीक्षेत्रेषु, सोपानेषु अलङ्कारिकतलप्रकाशः;
  • आवासीय परिसरेषु, भोजनालयेषु, सांस्कृतिकविरासतां स्थलेषु भित्तिप्रकाशः;
  • स्पॉट एलईडी प्रकाश: चित्रकला, कार्निस, विभिन्न कला वस्तुओं;
  • परिवहनसुविधाः;
  • निष्कासनक्रियाणां समये आपत्कालीनप्रकाशनं तथा च अत्यन्तं खतरनाकस्थानानां प्रकाशने;
  • विस्फोट-प्रूफ प्रकाश : तेल एवं गैस एवं खनन सुविधाएँ, गैस स्टेशन;
  • स्वच्छतायाः वर्धितानां आवश्यकताभिः सह परिसरस्य प्रकाशः : चिकित्साप्रयोगशालाः, उपचारकक्ष्याः, चिकित्सालयाः, चिकित्सालयाः।

आवश्यक सामग्री एवं उपकरण

एलईडी पट्टिका दीपकस्य मुख्यघटकाः : १.

एलईडी पट्टी प्रकाश

इष्टतम पट्टिका चौड़ाई 8 मिमी है। एलईडी पट्टिका १२ वोल्ट् कृते डिजाइनं कृतम् अस्ति, परन्तु २४ वोल्ट् नेटवर्क् कृते अपि डिजाइनं भवति । अस्य कारणात् गृहनिर्मितं LED दीपं स्थापयितुं चालयितुं च भवन्तः रेक्टिफायरं एडाप्टरं च विना कर्तुं न शक्नुवन्ति । नियन्त्रकस्य अथवा एडाप्टरस्य साहाय्येन एसी २२० वी डीसी १२ वी मध्ये परिवर्तते, पट्टिकायाः ​​उपभोक्तस्य विद्युत् शक्तिं गृहीत्वा एलईडी पट्टिकायां एकस्मिन् वा उभयतः वा सिलिकोनस्तरं प्रयोक्तुं शक्यते, यत् यन्त्रस्य बाह्यप्रभावेभ्यः रक्षणं करोति । परे पार्श्वे पृष्ठे लसितुं चिपकणस्तरः अस्ति । पट्टिकायाः ​​कृते नियमतः SMD 3528 तथा 5050 ब्राण्ड् इत्यस्य डायोड्स्, रेजिस्टर् च लीड् विना उपयुज्यन्ते । एतत् चिह्नं डायोडानां परिमाणं दर्शयति ।

एलईडी प्रकारप्रति 1 मीटर डायोड की संख्याशक्ति आकार
एस एम डी ३५२८६०४.८W इति
एस एम डी ३५२८१२०७.२ व
एस एम डी ३५२८२४०१६ व
एस एम डी 5050त्रिंशत्७.२ व
एस एम डी 5050६०१४ व
एस एम डी 5050१२०२५ व

12 वोल्ट् इत्यस्य नित्य-वोल्टेजस्य कृते डिजाइनं कृतस्य LED-पट्टिकायाः ​​कृते
विद्युत्-आपूर्तिः आवश्यकी भवति – यदि भवान् तत् 220 V-जालपुटे प्लग् करोति तर्हि तत् तत्क्षणमेव दग्धं भविष्यति
एलईडी पट्टी एवं बिजली आपूर्ति के साथ प्रकाशक

विद्युत आपूर्ति

विद्युत् आपूर्तिः भिन्ना शक्तिः आकारः च भवितुम् अर्हति । इदं न्यूनशक्तियुक्तं यन्त्रं भवितुम् अर्हति यत् चार्जर इव दृश्यते, अथवा अन्तःनिर्मितशीतलकयुक्तं शक्तिशाली धातुसंरचना भवितुम् अर्हति । केषुचित् विद्युत्प्रदायेषु डिमर्, रिमोट् कण्ट्रोल् च भवति । RGB
रिबन् कृते वर्णस्य प्रबन्धनार्थं RGB नियन्त्रकस्य आवश्यकता भवति । केषुचित् विद्युत्प्रदायमाडलयोः वर्णसङ्गीतप्रभावाः सन्ति तथा च वाई-फाई-सम्बद्धेन तान् नियन्त्रयितुं शक्यते । गृहनिर्मितस्य एलईडी-दीपस्य कृते विद्युत्-आपूर्ति-विकल्पं कर्तुं कठिनं न भवति । एतत् पट्टिकायां सूचितशक्तिं आधारीकृत्य क्रियते । यथा, यदि २ मीटर् दीर्घस्य पट्टिकायाः ​​शक्तिः १२ W भवति तर्हि तस्य २४ W आवश्यकी भवति, परन्तु २०% मार्जिनं गृहीत्वा विद्युत्प्रदायस्य चयनं करणीयम् ।

एल्युमिनियम कोण

अस्य परिमाणं १०x१० मि.मी., दीर्घता च – १.५ मीटर् भवेत् । कोणरूपेण भवन्तः प्लास्टिकस्य विद्युत्पेटिकायाः ​​उपयोगं कर्तुं शक्नुवन्ति । एतेन प्रतिस्थापनेन प्रकाशयन्त्रस्य गुणवत्तायां प्रभावः न भविष्यति । अन्य सामग्री एवं उपकरण : १.

  • पेचकानि;
  • लघु स्विच;
  • विद्युत अभ्यास;
  • शासकः चिह्नकः च;
  • जिगसा;
  • सरौताः ।

एलईडी पट्टिकातः दीपस्य संयोजनम्

गृहनिर्मिते एलईडी-दीपस्य एलईडी-पट्टिकायाः ​​लचीलतायाः कारणात् विविध-स्वरूपस्य यन्त्रं भवितुम् अर्हति । प्रकाशयन्त्रं क्षैतिजं, ऊर्ध्वाधरं, पादयुक्तं च भवितुम् अर्हति । संयोजनविकल्पाः यन्त्रस्य प्रकारस्य, विजार्डस्य क्षमतायाः च उपरि निर्भरं भवन्ति ।

सुलभ विकल्प

सरलतमस्य सामान्यतमस्य च दीपस्य स्वयमेव कुरु-समागमः अनेकपदेषु क्रियते-

  1. कोणस्य वा विद्युत्पेटिकायाः ​​वा दीर्घता परिमिता भवति ।
  2. पेचकानां स्विचस्य च कृते कोणे वा पेटीयां वा आरोहणच्छिद्राणि खनितानि भवन्ति ।
  3. तदर्थं प्रदत्तस्थाने पेटी नियतं भवति।
  4. छिद्रे एकः स्विचः प्रविष्टः भवति ।
  5. ताराः एलईडी पट्टिकायां सोल्डर् भवन्ति।
  6. पृष्ठं एसीटोन इत्यनेन स्निग्धं भवति ।
  7. कोणे वा विद्युत्पेटिकायां वा एलईडी-पट्टिका स्थापिता भवति ।
  8. तारानाम् उपयोगेन भवान् विद्युत्प्रदायं वा एडाप्टरं वा संयोजयति ।
  9. सर्वाणि संयोजनानि परीक्षितानि भवन्ति।

एतादृशी क्षैतिजसंरचना संयोज्यते, यत् पाकशालायां पाकस्थानं, काउण्टरटॉप्स्, डेस्कटॉप्, लम्बमान अलमारयः च प्रकाशयितुं सर्वाधिकं प्रचलितं भवति अलङ्कारतत्त्वरूपेण भवन्तः विविधसामग्रीणां उपयोगं कर्तुं शक्नुवन्ति ये परितः अन्तःभागेन सह संयुक्ताः सन्ति ।

एतत् प्रकाशयन्त्रं स्थापयितुं स्थानं चयनं कुर्वन् अवश्यमेव मनसि धारयितव्यं यत् प्रकाशितक्षेत्रात् इष्टतमं ऊर्ध्वता ०.७-०.८ मीटर् भवति । अतः सबसे प्रभावी प्रकाश व्यवस्था का आयोजन किया जाएगा।

पावर सप्लाई के प्रयोग के बिना सरल LED स्ट्रिप लैम्प कैसे बनाये इस विडियो में दिखाया गया है: https://www.youtube.com/watch?v=NujgvYHQadk

कठिन विकल्प

एलईडी पट्टिकातः, भवान् अधिकं जटिलं मौलिकं च डिजाइनं संयोजयितुं शक्नोति। भवद्भ्यः ३ मीटर् दीर्घं LED पट्टिकां, रिमोट् कण्ट्रोल् सहितं RGB नियन्त्रकं च आवश्यकं भविष्यति । अपि च दीपे निकेल-प्लेटेड् पाइप् अथवा फर्निचर-पदानि, फलकानि, चिपबोर्ड्, प्लाईवुड् च भविष्यन्ति। अस्मिन् विधानसभाविकल्पे निम्नलिखितपदार्थाः सन्ति ।

  1. विद्युत् जिगसा इत्यस्य उपयोगेन भिन्नव्यासस्य वलयः (६ खण्डाः) कटिताः भवन्ति (बृहत्, मध्यमं लघु च – प्रत्येकं २ खण्डाः) ।
  2. प्रकाशयन्त्रस्य आधारस्य कृते एकं चिपबोर्डस्य वृत्तं प्रयुज्यते ।
  3. प्लाईवुड् इत्यस्य उपयोगः ऊर्ध्वभागरूपेण भवति, यस्मिन् छिद्राणि (६ खण्डानि) कटनीयानि सन्ति ।
  4. फलकेषु पेचकानां कृते छिद्राणि भवन्ति ।
  5. छिन्नवस्तूनि इष्टवर्णेन चित्रिताः भवन्ति ।
  6. प्लाईवुड-चिपबोर्ड-निर्मितवृत्तेषु संरचनां एकस्मिन् समग्ररूपेण संयोजयितुं निकेल-लेपित-नलिकां नियतं भवति ।
  7. प्रकाशयन्त्रस्य मध्ये एलईडी-पट्टिका नियतं भवति (तत् वलयानाम् अन्तःव्यासस्य वृत्तानां परिमाणानुसारं कटितम् अस्ति)
  8. लघुवलयः स्लैट्-सम्बद्धाः भवन्ति ।
  9. मध्यम-बृहत्-वलयः क्रमेण स्थिराः भवन्ति ।
  10. प्रकाशयन्त्रस्य उपरिभागः परिणामी डिजाइनस्य उपरि स्थापितः भवति ।

ताराः RGB नियन्त्रकेन सह अवश्यं संयोजिताः भवेयुः, येन प्रकाशविधानानां स्विचिंग् सुलभं भविष्यति । रिमोट् इत्यनेन सह एतत् अत्यन्तं सुलभम् अस्ति ।

सर्वे ताराः एकस्मिन् विशेषे केबले निगूढाः भवन्ति, यस्मै आवश्यकवर्णाः अपि दत्ताः सन्ति । बहिः वा सुवायुयुक्ते वा चित्रकला क्रियते ।

यदि भवतां कतिपयानि कौशल्यं सन्ति तर्हि स्वहस्तेन एलईडी-पट्टिकायाः ​​दीपस्य निर्माणं तावत् कठिनं न भवति यदि भवान् पदे पदे निर्देशान् कठोररूपेण अनुसरति। संयोजनसमये तत्क्षणमेव उत्पादस्य क्षतिं न भवेत् इति कृत्वा वोल्टेजस्य शक्तिस्य च आवश्यकताः गृहीतुं अत्यावश्यकम्।

Rate article
Add a comment

  1. Юлия

    Спасибо за полезную информацию! Теперь надо мужу сказать, что хочу такую красоту на светильник. В принципе не особо сложно. Нужно купить светодиодную ленту, блок питания и алюминиевый уголок. Хочу светильник горизонтальный и с ножкой. Здесь подробно описаны два варианта, как сделать светильник с светодиодной лентой. Второй вариант будет посложнее, но думаю, что мой муж справится с этим заданием. Правда надо купить RGB-контролер с пультом. Будем выполнять пошагово по инструкции. Думаю, что получится очень красиво.

    Reply
  2. Игорь З.

    Прочитав статью, мне захотелось изготовить свктодиодные светильники своими руками, тем более, что это не сложно, материалы и инструменты для этого вполне доступные. Главное при изготовлении, пошагово следовать указаниям статьи.  Я уже придумал где установлю такие ленты-светильники:на кухне-в рабочей зоне и в ванной возле зеркала. Не нужно будет приобретать зеркало с подсветкой, о котором  так давно мечтает моя жена. Я уже давно намеревался купить это зеркало, но останавливала цена. Предвкушаю радость моих домашних!

    Reply
    1. даниил мучтаков

      мне если чесно тоже захотелось изготовить и если кто мне не верит просто свежитесь со мной потом сылку оставлю

      Reply
    2. даниил

      мне тоже)

      Reply
  3. даниил

    ну мне лично кажется что это полезно для всех только серьезно 🙂

    Reply
  4. Кирилл

    Хороший сайт про светодиодную ленту всем советую

    Reply
  5. Антон

    Моя жена очень просила меня сделать точечное освещение и такое, чтобы это было красиво. по ее затее такое освещение должно было освещать картины в гостиной. Я долго не соглашался, но потом понял, что спорить с ней бессмысленно. Стал читать, перебрал множество статей, но полезную информацию смог найти только у вас. Вот у вас написано все, как нужно, доступно и понятно. есть и примеры и все нюансы с которыми во время работы можно столкнутся тоже освещены в статье. Спасибо за то, что делаете жизнь людей лучше и предоставляете полезную и нужную информацию!

    Reply